सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "फॉक्सकॉनस्य औद्योगिकशृङ्खलास्थापनस्य मोड़ाः, आर्थिकवैश्वीकरणस्य बहुपक्षीयत्वं च"

"फॉक्सकॉनस्य औद्योगिकशृङ्खलास्थापनस्य विवर्ताः, आर्थिकवैश्वीकरणस्य बहुपक्षीयत्वं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं वैश्विकविपण्यमागधायां परिवर्तनं महत्त्वपूर्णं कारकम् अस्ति । उपभोक्तृविपण्यस्य विविधीकरणेन, व्यक्तिगतविकासेन च उत्पादानाम् आग्रहः अपि निरन्तरं समायोजितः भवति । फॉक्सकॉन् इत्यस्य कृते विभिन्नक्षेत्राणां विपण्यलक्षणानाम् अनुसारं उत्पादनसंसाधनानाम् आवंटनं लचीलतया करणीयम्, येन विपण्यमाङ्गं उत्तमरीत्या पूरयितुं शक्यते ।

द्वितीयं, व्ययकारकः अपि प्रमुखः अस्ति। श्रमव्ययः, कच्चामालव्ययः, परिवहनव्ययः इत्यादयः समाविष्टाः। दक्षिणपूर्व एशिया इत्यादिषु स्थानेषु श्रमव्ययः तुल्यकालिकरूपेण न्यूनः भवति, परन्तु अपर्याप्तमूलसंरचना इत्यादयः समस्याः भवितुम् अर्हन्ति, येन परिवहनव्ययः वर्धते चीनदेशे यद्यपि श्रमव्ययस्य वृद्धिः अभवत् तथापि सम्पूर्णा औद्योगिकशृङ्खला, कुशलं रसदजालं च समग्रव्ययस्य किञ्चित्पर्यन्तं न्यूनीकरणं कर्तुं शक्नोति ।

अपि च नीतिवातावरणस्य प्रभावः फॉक्सकोन् इत्यस्य निर्णयनिर्माणे अपि भवति । विभिन्नेषु देशेषु क्षेत्रेषु च नीतिप्राथमिकता, करनीतिः, औद्योगिकसमर्थननीतयः इत्यादयः उद्यमानाम् निवेशस्य उत्पादनस्य च विन्यासं प्रभावितं करिष्यन्ति।

तदतिरिक्तं प्रौद्योगिक्याः प्रगतिः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । स्वचालितस्य बुद्धिमान् च उत्पादनप्रौद्योगिक्याः निरन्तरविकासेन सह, कम्पनीभ्यः उत्पादनदक्षतां अधिकतमं कर्तुं विभिन्नक्षेत्रेषु प्रौद्योगिकीअनुप्रयोगवातावरणस्य प्रतिभाभण्डारस्य च पुनर्मूल्यांकनस्य आवश्यकता वर्तते।

औद्योगिकशृङ्खलास्थापनस्य एषः परिवर्तनः अन्तर्राष्ट्रीयव्यापारप्रतिमानस्य विकासेन सह अपि निकटतया सम्बद्धः अस्ति । अन्तिमेषु वर्षेषु व्यापारसंरक्षणवादः वर्धितः, व्यापारघर्षणं च निरन्तरं भवति, येन कम्पनीभिः वैश्विकरूपेण परिनियोजनकाले अधिकं सावधानता, अधिकजोखिमकारकाणां विचारः च आवश्यकः

तत्सह वैश्विक-आपूर्ति-शृङ्खलायाः स्थिरता अपि उद्यमानाम् केन्द्रबिन्दुः अस्ति । महामारी इत्यादीनां आपत्कालानाम् वैश्विक-आपूर्ति-शृङ्खलायां महत् प्रभावः अभवत्

हेनान्-नगरस्य झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः निवेशं प्रति गत्वा एतत् न केवलं चीनस्य विपण्यक्षमतायां विश्वासं प्रतिबिम्बयति, अपितु औद्योगिकसमर्थनसुविधासु, प्रतिभाप्रशिक्षणे, नीतिसमर्थने च चीनस्य लाभं प्रतिबिम्बयति चीनदेशे महत्त्वपूर्णं परिवहनकेन्द्रं रसदकेन्द्रं च इति नाम्ना झेङ्गझौ-नगरे रसदस्य उत्तमाः स्थितिः अस्ति तथा च उत्पादानाम् परिवहनव्ययस्य वितरणसमयस्य च प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्नोति

तदतिरिक्तं चीनस्य विशालं उपभोक्तृविपण्यं, वर्धमानं उपभोक्तृमागधा च फॉक्सकॉन्-कम्पनीं विकासाय विस्तृतं स्थानं प्रदाति । तस्मिन् एव काले चीनसर्वकारेण विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धयितुं नवीन-अनुसन्धानं विकासं च प्रोत्साहयितुं नीतीनां श्रृङ्खलां प्रवर्तयति, येन उद्यमानाम् उत्तमं विकास-वातावरणं निर्मितम् |.

अधिकस्थूलदृष्ट्या फॉक्सकॉनस्य औद्योगिकशृङ्खलास्थापनस्य मोडाः अपि आर्थिकवैश्वीकरणस्य प्रक्रियायाः सूक्ष्मविश्वः एव सन्ति । आर्थिकवैश्वीकरणस्य तरङ्गे देशानाम् आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति, परन्तु तत्सहकालं तेषां समक्षं विविधाः आव्हानाः अनिश्चिताः च सन्ति उद्यमानाम् परिवर्तनस्य निरन्तरं अनुकूलनं करणीयम्, वैश्विकप्रतिस्पर्धायां अनुकूलस्थानं प्राप्तुं रणनीतयः लचीलतया समायोजितुं च आवश्यकता वर्तते। देशेषु मुक्तसहकार्यस्य आधारेण नीतिसमन्वयं सुदृढं कर्तुं, वैश्विक-अर्थव्यवस्थायाः स्थिरविकासं च संयुक्तरूपेण प्रवर्धयितुं च आवश्यकता वर्तते |.