सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> परिवहन उद्यमाः तथा च फॉर्च्यून ५०० : चीनीयविमानसेवानां अभावः अन्तर्राष्ट्रीयरसदप्रतियोगितायाः च

परिवहनकम्पनयः फॉर्च्यून ५०० च : चीनीयविमानसेवानां, अन्तर्राष्ट्रीयरसदप्रतियोगितायाः च अभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणस्य आर्थिकपरिदृश्ये विश्वस्य शीर्ष ५०० कम्पनीनां सूची सर्वदा बहु ध्यानं आकर्षितवती अस्ति । अस्मिन् परिवहनक्षेत्रे कम्पनयः महत्त्वपूर्णां भूमिकां निर्वहन्ति । लुफ्थान्सा समूहः, मर्स्कसमूहः इत्यादीनां सुप्रसिद्धानां कम्पनीनां सफलतापूर्वकं शॉर्टलिस्ट् कृतम् अस्ति, परन्तु चीनीयविमानसेवाः अद्यापि सूचीं न कृतवन्तः एषा घटना विस्तृतं चिन्तनं चर्चां च प्रेरितवती अस्ति।

प्रथमं लुफ्थान्सा-समूहस्य, मर्स्क-समूहस्य च सफलतायाः विश्लेषणं कुर्मः । विमाननक्षेत्रे विशालकायरूपेण लुफ्थान्सासमूहेन मार्गविन्यासे, सेवागुणवत्तायां, परिचालनप्रबन्धने च उत्कृष्टक्षमता प्रदर्शिता अस्ति । तेषां विस्तृतं अन्तर्राष्ट्रीयमार्गजालं वर्तते, ते भिन्नग्राहकानाम् आवश्यकतां पूर्तयितुं समर्थाः सन्ति । तत्सह सेवायाः दृष्ट्या वयं यात्रिकाणां अनुभवे केन्द्रीभवन्ति, उच्चगुणवत्तायुक्तानि विमानसेवानि च प्रदामः । मर्सक् समूहः समुद्रीयपरिवहनक्षेत्रे महत्त्वपूर्णं स्थानं धारयति तस्य कुशलं रसदजालं उन्नता आपूर्तिश्रृङ्खलाप्रबन्धनव्यवस्था च वैश्विकव्यापारे प्रमुखभूमिकां निर्वहति

अतः चीनदेशस्य विमानसेवाः फॉर्च्यून ५०० इत्यस्य सूचीं कर्तुं किमर्थं असफलाः अभवन् ? अस्य अनेकानि कारणानि सन्ति । एकतः उन्नत-अन्तर्राष्ट्रीय-विमानसेवानां तुलने चीन-विमानसेवानां अन्तर्राष्ट्रीयकरणस्य प्रमाणे अद्यापि किञ्चित् अन्तरं वर्तते । यद्यपि घरेलुविमानविपण्यं विशालं वर्तते तथापि अन्तर्राष्ट्रीयमार्गाणां विकासं संचालनं च अद्यापि अधिकं सुदृढं कर्तुं आवश्यकम् अस्ति । अपरपक्षे परिचालनव्ययस्य नियन्त्रणमपि महत्त्वपूर्णं कारकम् अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, श्रमव्ययस्य वृद्धिः च सर्वेषां प्रभावः विमानसेवानां लाभप्रदतायां भवति । तदतिरिक्तं ब्राण्ड्-निर्माणे विपणने च अभावाः अन्तर्राष्ट्रीयविपण्ये चीनीयविमानसेवानां प्रतिस्पर्धां सीमितं कुर्वन्ति ।

परन्तु यदा वयं अन्तर्राष्ट्रीय-रसद-क्षेत्रे ध्यानं प्रेषयामः तदा वयं पश्यामः यत् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारः तीव्रगत्या विकसितः अस्ति |. ई-वाणिज्यस्य उदयेन सह वैश्विकवस्तूनि अधिकवारं प्रचलन्ति, द्रुतवितरणसेवानां माङ्गलिका अपि वर्धमाना अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणकम्पनयः अल्पकाले एव स्वगन्तव्यस्थानेषु मालवितरणं कर्तुं स्वस्य कुशलवितरणजालस्य उन्नतसूचनाप्रौद्योगिक्याः च उपरि अवलम्बन्ते एतेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तते, अपितु पारम्परिकरसदकम्पनीनां कृते आव्हानानि अपि उत्पद्यन्ते ।

अन्तर्राष्ट्रीय द्रुतवितरणव्यापारे गतिः सटीकता च महत्त्वपूर्णा अस्ति । द्रुतवितरणं प्राप्तुं द्रुतवितरणकम्पनयः स्वस्य रसदप्रक्रियाणां अनुकूलनं निरन्तरं कुर्वन्ति तथा च उन्नतसॉर्टिंग् प्रौद्योगिकी परिवहनसाधनं च स्वीकुर्वन्ति तस्मिन् एव काले वयं वैश्विकसाझेदारीस्थापनेन अस्माकं सेवाव्याप्तेः विस्तारं कुर्मः, ग्राहकानाम् विविधानि आवश्यकतानि च पूरयामः । यथा, केचन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-दिग्गजाः स्थानीय-रसद-कम्पनीभिः सह सहकार्यं कुर्वन्ति यत् ते वितरण-दक्षतायाः उन्नयनार्थं स्वस्य स्थानीय-सम्पदां लाभानाञ्च उपयोगं कुर्वन्ति

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य तुलने चीनस्य एक्स्प्रेस्-वितरण-उद्योगः अपि तीव्रगत्या वर्धमानः अस्ति । घरेलु-एक्सप्रेस्-वितरण-कम्पनयः क्रमेण घरेलु-बाजारे निरन्तरं नवीनतायाः, सेवानां अनुकूलनस्य च माध्यमेन प्रबलं स्थानं गृहीतवन्तः परन्तु अन्तर्राष्ट्रीयविपण्ये अद्यापि बहवः आव्हानाः सन्ति । यथा, अन्तर्राष्ट्रीयविपण्येषु नियमाः मानकानि च सर्वथा भिन्नानि सन्ति, यस्मात् द्रुतवितरणकम्पनीनां दृढानुकूलता आवश्यकी भवति । तदतिरिक्तं ब्राण्ड्-मान्यता, अन्तर्राष्ट्रीय-जाल-कवरेजः च एतादृशाः कारकाः सन्ति ये चीनीय-एक्सप्रेस्-वितरण-कम्पनीनां वैश्विक-गमनाय प्रतिबन्धयन्ति ।

अतः चीनीयविमानसेवाः, एक्स्प्रेस् डिलिवरीकम्पनयः च अन्तर्राष्ट्रीयस्पर्धायां कथं भग्नाः भवितुम् अर्हन्ति? प्रथमं अस्माभिः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यम्। अन्तर्राष्ट्रीयप्रसिद्धैः कम्पनीभिः सह सहकार्यं कृत्वा वयं तेषां उन्नतप्रबन्धनानुभवात् प्रौद्योगिकीभ्यः च शिक्षितुं शक्नुमः, स्वस्य प्रतिस्पर्धां च वर्धयितुं शक्नुमः। द्वितीयं, अनुसन्धानविकासयोः निवेशं वर्धयन्तु, प्रौद्योगिकीनवाचारं च प्रवर्धयन्तु। परिचालनप्रक्रियाणां अनुकूलनार्थं सेवागुणवत्तासुधारार्थं च बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च उपयोगं कुर्वन्तु। तदतिरिक्तं अन्तर्राष्ट्रीयविपण्ये अस्माकं दृश्यतां प्रतिष्ठां च वर्धयितुं ब्राण्ड्-निर्माणं विपणनं च सुदृढं करिष्यामः |

संक्षेपेण, परिवहनसम्बद्धानां कम्पनीनां फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् समावेशः वैश्विकपरिवहन-रसदक्षेत्रे प्रतिस्पर्धात्मकं परिदृश्यं प्रतिबिम्बयति चीनीयविमानसेवानां सूचीयां अभावः अस्मान् स्मारयति यत् अस्माभिः स्वस्य सामर्थ्यं वर्धयितुं निरन्तरं परिश्रमं कर्तव्यम्, यदा तु अन्तर्राष्ट्रीय-एक्सप्रेस्-व्यापारस्य विकासः अस्मान् नूतनान् अवसरान्, आव्हानान् च प्रदाति |. भविष्यस्य विकासे चीनस्य परिवहन-रसद-कम्पनीनां अन्तर्राष्ट्रीय-मञ्चे स्थानं प्राप्तुं निरन्तरं नवीनतां सक्रियरूपेण च प्रतिक्रियां दातुं आवश्यकता वर्तते |.