सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अन्तर्राष्ट्रीय एक्स्प्रेस् तथा चीनस्य विद्युत्वाहनकरस्य विषये यूरोपीयसङ्घस्य विवादः

अन्तर्राष्ट्रीय द्रुतवितरणस्य चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य करस्य च विवादः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. यूरोपीयसङ्घस्य करनिर्णयानां पृष्ठभूमिः प्रभावः च

नवम्बरमासे चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं प्रस्तावः यूरोपीयसङ्घस्य व्यापारायुक्तेन डोम्ब्रोव्स्कीस् इत्यनेन प्रकाशितः, तस्य विषये व्यापकं ध्यानं आकर्षितम् अस्ति। एषः निर्णयः आकस्मिकः नास्ति, तस्य पृष्ठतः बहुविधाः कारकाः सन्ति । एकतः यूरोपीयसङ्घस्य देशाः यूरोपीयविपण्ये चीनीयविद्युत्वाहनानां स्पर्धायाः कारणात् स्थानीयोद्योगेषु दबावः उत्पन्नः इति मन्यन्ते, शुल्कद्वारा तेषां रक्षणाय प्रयतन्ते च। अपरपक्षे अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-स्थित्या अपि तस्य प्रभावः भवितुम् अर्हति । यदि एषः करप्रस्तावः कार्यान्वितः भवति तर्हि चीनीयविद्युत्वाहनकम्पनीनां निर्यातव्यापारे तस्य प्रत्यक्षः प्रभावः भविष्यति। वर्धितव्ययस्य कारणेन मूल्यानि अधिकानि भवितुम् अर्हन्ति, तस्मात् यूरोपीयसङ्घस्य विपण्यां तस्य प्रतिस्पर्धा दुर्बलतां प्राप्नोति । तत्सह चीन-यूरोपयोः व्यापारसम्बन्धान् अपि प्रभावितं करिष्यति, व्यापारिकघर्षणानां विवादानां च श्रृङ्खलां प्रवर्तयिष्यति ।

2. व्यापारे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य महत्त्वपूर्णा भूमिका

अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीयद्रुतवितरणं मालवाहनस्य सूचनासञ्चारस्य च प्रमुखदायित्वं गृह्णाति । चीन-यूरोपयोः व्यापारे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणसेवानां कार्यक्षमता, सुविधा च मालस्य परिसञ्चरणं प्रवर्धयितुं पक्षद्वयस्य आर्थिकसहकार्यं च अपरिहार्यभूमिकां निर्वहति यदा यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयति तदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां व्यापार-मात्रा, परिचालन-प्रतिरूपं च प्रभावितं भवितुम् अर्हति । प्रथमं निर्यातस्य मात्रायां न्यूनतायाः कारणेन सम्बन्धित-एक्स्प्रेस्-वितरण-आदेशेषु न्यूनता भवितुम् अर्हति, येन एक्सप्रेस्-वितरण-कम्पनीनां राजस्वस्य उपरि दबावः भवति द्वितीयं, व्यापारनीतेः अनिश्चिततायाः कारणात् उद्यमानाम् परिचालनव्ययः जोखिमाः च वर्धन्ते, येन विपण्यपरिवर्तनस्य प्रतिक्रियायां अधिकलचीलतायाः आवश्यकता भवति

3. अन्तर्राष्ट्रीय द्रुतवितरणस्य आपूर्तिशृङ्खलायाः च निकटसम्बन्धः

वैश्वीकरणस्य औद्योगिकशृङ्खलायां अन्तर्राष्ट्रीय-द्रुत-वितरणं आपूर्ति-शृङ्खलायां महत्त्वपूर्णं कडिम् अस्ति । विद्युत्वाहन-उद्योगस्य कृते भागानां क्रयणं, उत्पादनस्य संगठनं, उत्पादानाम् विक्रयणं च सर्वाणि कुशल-रसद-वितरणयोः उपरि अवलम्बन्ते एकदा यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि शुल्कं स्थापयति तदा आपूर्तिशृङ्खलायाः स्थिरता बाधिता भवितुम् अर्हति । व्ययस्य न्यूनीकरणाय जोखिमानां परिहाराय च कम्पनयः स्वस्य आपूर्तिशृङ्खलाविन्यासं समायोजयित्वा वैकल्पिकसप्लायरं उत्पादनमूलं च अन्वेष्टुं शक्नुवन्ति । एतस्य प्रभावः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य परिवहनमार्गेषु सेवामागधासु च भविष्यति, येन एक्सप्रेस्-वितरण-कम्पनयः नूतन-बाजार-संरचनायाः अनुकूलतायै स्व-जाल-सेवानां अनुकूलनं कर्तुं प्रेरयिष्यन्ति |.

4. सामनाकरणरणनीतयः दृष्टिकोणं च

यूरोपीयसङ्घस्य कर-उपायानां सम्मुखे चीनीय-विद्युत्-वाहन-कम्पनीनां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां च संयुक्तरूपेण चुनौतीनां प्रतिक्रियां दातुं विकासस्य अवसरान् अन्वेष्टुं च आवश्यकता वर्तते |. उद्यमाः प्रौद्योगिकी-नवीनतां सुदृढां कर्तुं, उत्पादानाम् अतिरिक्त-मूल्यं वर्धयितुं, मूल्य-प्रतिस्पर्धायाः उपरि निर्भरतां न्यूनीकर्तुं च शक्नुवन्ति । तस्मिन् एव काले वयं विविधविपणानाम् सक्रियरूपेण विस्तारं करिष्यामः, यूरोपीयसङ्घस्य विपण्ये अतिनिर्भरतां न्यूनीकरिष्यामः च। अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः ग्राहकैः सह सहकार्यं सुदृढं कर्तव्यं, अनुकूलित-रसद-समाधानं प्रदातव्यं, सेवा-गुणवत्ता-दक्षतायां च सुधारः करणीयः । सीमापार-रसद-जालस्य निर्माणं सुदृढं कुर्वन्तु तथा च व्यापारनीतिषु परिवर्तनस्य प्रतिक्रियायाः क्षमतां सुधारयितुम्। संक्षेपेण, यद्यपि चीनस्य विद्युत्वाहनेषु यूरोपीयसङ्घस्य करः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धः न प्रतीयते तथापि वैश्वीकरणे आर्थिकवातावरणे व्यापारनीतौ परिवर्तनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे इत्यादिभिः माध्यमैः गहनः प्रभावः भविष्यति आपूर्ति श्रृङ्खलाः तथा विपण्यमागधा। सर्वैः पक्षैः परिस्थितेः विकासे निकटतया ध्यानं दत्तं, स्थायिविकासं प्राप्तुं सक्रियरूपेण प्रतिकारपरिहारः करणीयः च।