सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अद्यतनवैश्विकगतिशीलतायाः अन्तर्गतं मालवाहनपरिवहनस्य परिवर्तनं अन्तर्राष्ट्रीयसम्बन्धस्य रहस्यं च

अद्यतनवैश्विकगतिशीलतायाः अन्तर्गतं मालवाहनपरिवहनस्य परिवर्तनं अन्तर्राष्ट्रीयसम्बन्धस्य रहस्यं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि ते उपरिष्टात् भिन्नाः घटनाः इव दृश्यन्ते तथापि ते वस्तुतः अविच्छिन्नरूपेण सम्बद्धाः सन्ति । यथा नाइजर-फ्रांस्-देशयोः सम्बन्धे परिवर्तनं भवति, तथैव एषा भूराजनीतिकस्पर्धा इति भासते, परन्तु अस्मिन् संसाधनाः, व्यापारः इत्यादयः बहवः कारकाः अपि सन्ति आधुनिकमालवाहनयानस्य महत्त्वपूर्णः प्रकारः इति नाम्ना वायुमालवाहनयानम् अपि एतैः कारकैः प्रभावितं भवति ।

वायुमालवाहनपरिवहनस्य उच्चवेगस्य उच्चदक्षतायाः च लक्षणं भवति, अतः अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णं स्थानं धारयति । परन्तु तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, मालस्य प्रकारे, परिमाणे च केचन प्रतिबन्धाः सन्ति । यथा, केचन उच्चमूल्याः, समयसंवेदनशीलाः वस्तूनि, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्यानि इत्यादयः, प्रायः विमानयानस्य उपरि अवलम्बन्ते यत् ते शीघ्रं विपण्यं प्राप्नुवन्ति इति सुनिश्चितं भवति परन्तु अयस्कः, अङ्गारः इत्यादीनां बल्कवस्तूनाम् कृते विमानयानस्य व्ययः अत्यधिकः भवति ।

तत्सह अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनस्य प्रत्यक्षः परोक्षः वा प्रभावः विमानयानस्य मालवाहनस्य च उपरि अपि भविष्यति । नाइजर-फ्रांस्-देशयोः सम्बन्धं उदाहरणरूपेण गृहीत्वा यदि द्वयोः देशयोः मध्ये राजनैतिकतनावः तीव्रः भवति तर्हि तस्य कारणेन तत्सम्बद्धाः व्यापारप्रतिबन्धाः परिवहनमार्गेषु बाधाः च भवितुम् अर्हन्ति एतेन न केवलं द्वयोः देशयोः मध्ये मालस्य परिवहनं प्रभावितं भविष्यति, अपितु अन्येषां देशानाम् अपि च क्षेत्राणां प्रभावः भवितुम् अर्हति येषु देशद्वयेन सह निकटव्यापारविनिमयः भवति

तदतिरिक्तं अन्तर्राष्ट्रीय-आर्थिक-स्थितौ उतार-चढावस्य प्रभावः विमानयान-मालवाहने अपि भविष्यति । आर्थिकसमृद्धेः कालखण्डेषु उपभोक्तृमागधा प्रबलं भवति यत् विपण्यमागधां पूरयितुं कम्पनयः मालवाहनस्य परिमाणं वर्धयिष्यन्ति, येन विमानयानस्य मालवाहनस्य च विकासः प्रवर्धितः भविष्यति आर्थिकमन्दीकाले यदा उपभोक्तृमागधा न्यूनीभवति तदा कम्पनयः परिवहनव्ययस्य कटौतीं कृत्वा अधिककिफायतीपरिवहनपद्धतीनां चयनं कर्तुं शक्नुवन्ति, यस्य विमानपरिवहनस्य मालवाहनव्यापारस्य च परिमाणस्य उपरि निश्चितः नकारात्मकः प्रभावः भविष्यति

विमानपरिवहनमालस्य विकासः अपि प्रौद्योगिक्याः नवीनतायाः कारणेन चालितः अस्ति । अन्तिमेषु वर्षेषु विमाननप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विमानस्य भारक्षमता, उड्डयनवेगः, ईंधनदक्षता च महती उन्नतिः अभवत् एतेन विमानमालवाहनस्य परिचालनव्ययः न्यूनीकरोति, परिवहनक्षमता च वर्धते । तत्सह मालवाहनक्षेत्रे अङ्कीयप्रौद्योगिक्याः प्रयोगेन, यथा मालनिरीक्षणप्रणाली, इलेक्ट्रॉनिकमार्गपत्रादिषु, विमानपरिवहनमालवाहनस्य कार्यक्षमतायाः पारदर्शितायाः च उन्नतिः अभवत्

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, पर्यावरणविषयेषु अधिकाधिकं ध्यानं प्राप्तम्, विमानयानेन उत्पादितस्य ग्रीनहाउस-वायु-उत्सर्जनस्य बृहत् परिमाणं तात्कालिकसमस्या अभवत्, यस्याः समाधानं करणीयम् एतस्याः आव्हानस्य निवारणाय विमानन-उद्योगः कार्बन-उत्सर्जन-प्रबन्धनं सुदृढं कुर्वन् अधिक-पर्यावरण-अनुकूल-विमान-इन्धन-विकासाय परिश्रमं कुर्वन् अस्ति

तदतिरिक्तं विमानमालवाहनयानस्य अन्ययानमार्गेभ्यः स्पर्धायाः अपि निवारणं करणीयम् । रेलयानयानस्य समुद्रपरिवहनस्य च व्ययस्य परिवहनपरिमाणस्य च दृष्ट्या लाभाः सन्ति, यदा तु मार्गपरिवहनं लचीलेन श्रेष्ठम् अस्ति । अतः विमानपरिवहनमालवाहनानां निरन्तरं सेवानां अनुकूलनं करणीयम्, परिवहनस्य अतिरिक्तमूल्यं च वर्धयितुं आवश्यकं यत् तेन तीव्रविपण्यप्रतिस्पर्धायां अजेयः भवितुं शक्यते

संक्षेपेण वक्तुं शक्यते यत् वैश्विक अर्थव्यवस्थायाः अन्तर्राष्ट्रीयसम्बन्धस्य च सन्दर्भे विमानमालपरिवहनस्य अवसरानां, आव्हानानां च सामना भवति । परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा नवीनतां विकासं च कृत्वा एव वयं स्थायिवृद्धिं प्राप्तुं शक्नुमः, वैश्विकव्यापारे आर्थिकविकासे च अधिकं योगदानं दातुं शक्नुमः।