सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "मध्यपूर्वस्य स्थितिः वैश्विकरसद आपूर्तिश्रृङ्खला च परस्परं गूंथनम्"

"मध्यपूर्वस्य स्थितिः वैश्विकरसद-आपूर्ति-शृङ्खला च अन्तर्-विच्छेदनम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य सन्दर्भे रसद-आपूर्ति-शृङ्खलाः निकटतया सम्बद्धाः सन्ति । एकः महत्त्वपूर्णः भूराजनीतिकक्षेत्रः इति नाम्ना मध्यपूर्वस्य परिस्थितौ परिवर्तनं प्रत्यक्षतया परोक्षतया वा रसदस्य परिवहनस्य च सर्वान् पक्षान् प्रभावितं करोति । मालवाहनस्य कुशलः प्रकारः इति नाम्ना विमानयानस्य मध्यपूर्वस्य स्थितिः च सम्बन्धः उपेक्षितुं न शक्यते ।

वायुमालः स्थिरमार्गेषु, वायुक्षेत्रेषु च अवलम्बते । मध्यपूर्वे तनावानां कारणेन केषुचित् मार्गेषु समायोजनं वा प्रतिबन्धः वा भवितुम् अर्हति, परिवहनस्य अनिश्चितता, व्ययः च वर्धते । वायुक्षेत्रनियन्त्रणे परिवर्तनेन उड्डयनविलम्बः भवितुम् अर्हति, मालस्य समये वितरणं च प्रभावितं कर्तुं शक्नोति ।

तस्मिन् एव काले मध्यपूर्वे आधारभूतसंरचनानिर्माणस्य नीतिवातावरणस्य च वायुमालवाहने सम्भाव्यप्रभावाः सन्ति । अस्थिरता विमानस्थानकस्य विस्तारं उन्नयनं च बाधितुं शक्नोति तथा च मालवाहनक्षमतां सीमितुं शक्नोति। नीतिपरिवर्तनेन विमानमालवाहककम्पनीनां परिचालनानुज्ञापत्राणि करप्रोत्साहनं च प्रभावितं भवितुम् अर्हति ।

तदतिरिक्तं विपण्यमागधायां परिवर्तनमपि प्रमुखं कारकम् अस्ति । मध्यपूर्वे घटितानां घटनानां विषये आतङ्कः केषाञ्चन वस्तूनाम् माङ्गं वर्धयितुं वा न्यूनतां वा जनयितुं शक्नोति, येन विमानमालयानेन परिवहनस्य मालस्य प्रकाराः, परिमाणं च परिवर्तयितुं शक्यते

आर्थिकदृष्ट्या मध्यपूर्वस्य स्थितिः वैश्विक-अर्थव्यवस्थायां प्रभावः वायुमालवाहक-उद्योगं प्रभावितं करिष्यति । मन्दतायाः कारणेन व्यापारस्य न्यूनता, कम्पनयः परिवहनस्य बजटं कटयन्ति, विमानमालस्य माङ्गं न्यूनीकर्तुं च शक्नुवन्ति । तैलस्य मूल्येषु उतार-चढावः विमानसेवायाः परिचालनव्ययस्य अपि प्रभावं करिष्यति, तस्मात् मालवाहनस्य दरं सेवायाः गुणवत्ता च प्रभाविता भविष्यति ।

सारांशतः मध्यपूर्वस्य परिस्थितौ परिवर्तनं भृङ्गप्रभाववत् भवति, यत् बहुविधमार्गेण विमानयानं मालवाहनं च प्रभावितं करोति।