समाचारं
समाचारं
Home> उद्योग समाचार> परिवर्तनशील आर्थिकस्थितौ परिवहन उद्योगस्य नाडी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं व्याजदरकटनस्य सम्भाव्यप्रभावस्य अवहेलना कर्तुं न शक्यते। व्याजदरे तीव्रकटाहः कम्पनीभ्यः निवेशस्य उत्पादनस्य च विस्तारं कर्तुं प्रेरयितुं शक्नोति, येन कच्चामालस्य समाप्तपदार्थानां च परिवहनस्य माङ्गं प्रत्यक्षतया वर्धयिष्यति अधिकं उत्पादनक्रियाकलापस्य अर्थः अस्ति यत् उत्पादनस्थानात् विक्रयस्थानपर्यन्तं अधिकवस्तूनि परिवहनस्य आवश्यकता वर्तते, अतः वायुपरिवहनमालस्य कृते अधिकव्यापारः आनयति
धनं वा उपभोक्तृवाउचरं वा वितरितुं उपक्रमाः अपि सम्भाव्यतया प्रासंगिकाः सन्ति । यदा उपभोक्तृणां हस्ते अधिकानि धनराशिः भवति तदा तेषां उपभोक्तृत्वस्य इच्छा उत्तेजितः भवितुम् अर्हति, विशेषतः उच्चस्तरीयानाम् उपभोक्तृवस्तूनाम्, उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां वस्तूनाञ्च कृते एतेषां मालस्य शीघ्रं वितरणं सुनिश्चित्य प्रायः वायुमार्गेण परिवहनस्य सम्भावना अधिका भवति, अतः वायुमालस्य विकासः प्रवर्धितः भवति ।
आर्थिकस्थितौ परिवर्तनेन परिवहनव्ययस्य अपि परोक्षरूपेण प्रभावः भविष्यति । यथा, मौद्रिकशिथिलतायाः कारणेन तैलस्य मूल्येषु अस्थिरता भवितुम् अर्हति, यत् विमानयानस्य कृते महत्त्वपूर्णं भवति, यत् मालवाहनस्य अत्यन्तं इन्धननिर्भरः प्रकारः अस्ति । तैलमूल्यानां वृद्धिः न्यूनता वा प्रत्यक्षतया विमानसेवानां परिचालनव्ययस्य प्रभावं करिष्यति, तस्मात् तेषां मालवाहनमूल्यनिर्धारणं, विपण्यप्रतिस्पर्धा च प्रभाविता भविष्यति
तत्सह, स्थूल-आर्थिक-स्थिरता विमानयानस्य, मालवाहनस्य च दीर्घकालीन-नियोजनं अपि प्रभावितं करोति । स्थिरं आर्थिकवातावरणं कम्पनीभ्यः स्पष्टविकासरणनीतयः निर्मातुं साहाय्यं करोति, यत्र नूतनानां मालवाहकविमानानाम् क्रयणं, मार्गजालस्य विस्तारः च भवति । तस्य विपरीतम् अस्थिर आर्थिकस्थित्या कम्पनीः रूढिवादीनां रणनीतयः स्वीकुर्वन्ति, निवेशविस्तारयोजनानि च स्थगयितुं शक्नुवन्ति ।
तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारप्रतिमानस्य समायोजनं अपि प्रमुखं कारकम् अस्ति । वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे देशानाम् मध्ये व्यापार-आदान-प्रदानं अधिकाधिकं भवति । आर्थिकस्थितौ परिवर्तनेन व्यापारनीतिषु समायोजनं भवितुं शक्नोति, यत् क्रमेण मालस्य आयातनिर्यातस्य परिमाणं प्रवाहं च प्रभावितं करोति । यथा, व्यापारघर्षणेन कतिपयेषु देशेषु व्यापारस्य परिमाणस्य न्यूनता भवितुम् अर्हति, यदा तु उदयमानविपण्यस्य उदयेन नूतनाः व्यापारस्य अवसराः आनेतुं शक्यन्ते एतेन विमानपरिवहनमालस्य व्यापारविन्यासः, विपण्यभागः च प्रत्यक्षतया प्रभावितः भविष्यति ।
अन्ते आपूर्तिशृङ्खलायाः दृष्ट्या आर्थिकस्थितौ परिवर्तनं सम्पूर्णस्य आपूर्तिशृङ्खलायाः कार्यक्षमतां लचीलतां च चुनौतीं दास्यति। सुसमये प्रायः आपूर्तिशृङ्खलाः सुचारुतराः भवन्ति, मालस्य निर्यातः, वितरणं च समये भवति । परन्तु आर्थिकमन्दतायाः अथवा अस्थिरतायाः कालखण्डेषु आपूर्तिशृङ्खलासु व्यवधानं, सूचीपश्चात्तापः, अन्ये विषयाः च अनुभवितुं शक्नुवन्ति । आपूर्तिशृङ्खलायाः महत्त्वपूर्णभागत्वेन वायुमालस्य निरन्तरं स्वस्य परिचालनप्रतिरूपस्य अनुकूलनं करणीयम् अस्ति तथा च मालस्य सुचारुपरिवहनं सुनिश्चित्य जोखिमानां प्रतिक्रियायाः क्षमतायां सुधारः करणीयः अस्ति
सारांशतः यद्यपि व्याजदरेषु कटौतीं धनं निर्गन्तुं च आर्थिकरणनीतिद्वयं मुख्यतया स्थूल-आर्थिक-विनियमनं लक्ष्यं दृश्यते तथापि तेषां प्रभावः विमानयान-मालवाहन-आदिषु अनेकेषु उद्योगेषु प्रविष्टः अस्ति विमानपरिवहन-मालवाहककम्पनीनां तथा तत्सम्बद्धानां व्यवसायिनां आर्थिकस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।