सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> आरएमबी विनिमयदरस्य पुनः उत्थानस्य मालवाहन-उद्योगस्य च गुप्तसम्बन्धः

आरएमबी-विनिमयदरस्य पुनरुत्थानस्य मालवाहन-उद्योगस्य च मध्ये गुप्तः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणस्य युगे मालवाहन-उद्योगः विशेषतः विमानयान-मालवाहनः आर्थिक-आदान-प्रदानस्य महत्त्वपूर्णः सेतुः अभवत् । न केवलं मालस्य प्रसारणं त्वरयति, अपितु धनस्य प्रवाहं प्रवर्धयति । यदा विमानपरिवहनमालवाहक-उद्योगः प्रफुल्लितः भवति तदा तस्य अर्थः अस्ति यत् विश्वे बृहत् परिमाणं मालस्य कुशलतापूर्वकं परिवहनं भवति, येन सम्बन्धित-उद्योगानाम् समृद्धिः चालिता भविष्यति, अतः अर्थव्यवस्थायां सकारात्मकः प्रभावः भविष्यति, यः क्रमेण मुद्राविनिमयदरेषु प्रभावं कर्तुं शक्नोति

विमानयानस्य कार्यक्षमतायाः कारणात् कम्पनीः शीघ्रं विपण्यमागधां पूरयितुं प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति । यथा, इलेक्ट्रॉनिक-उत्पादाः इत्यादयः समय-संवेदनशीलाः उच्चमूल्याः च वस्तूनि विमानयानस्य माध्यमेन शीघ्रमेव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, विपण्य-अवकाशान् च गृह्णीयुः एषः कुशलः परिवहनविधिः अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, विदेशीयविनिमयस्य प्रवाहं वर्धयति, मुद्राविनिमयदराणां स्थिरतायाः, मूल्याङ्कनस्य च समर्थनं प्रदाति

तत्सह विमानयानस्य मालवाहनस्य च विकासः औद्योगिकसंरचनायाः समायोजनं अपि प्रभावितं करोति । केचन क्षेत्राणि स्वस्य उत्तमवायुयानस्य परिस्थितेः कारणात् अधिकानि उच्चस्तरीयविनिर्माण-सेवा-उद्योगान् आकर्षयितुं शक्नुवन्ति तथा च औद्योगिक-उन्नयनं प्रवर्धयितुं शक्नुवन्ति । एतेषां उद्योगानां विकासेन प्रायः अधिकं मूल्यवर्धनं आर्थिकलाभं च भवति, येन देशस्य वा क्षेत्रस्य वा आर्थिकबलं अधिकं वर्धते, तस्मात् विनिमयदरे सकारात्मकः प्रभावः भवति

अपरपक्षे आरएमबी-विनिमयदरे परिवर्तनेन विमानपरिवहन-मालवाहन-उद्योगे अपि नकारात्मकः प्रभावः भविष्यति । यदा आरएमबी-विनिमयदरस्य मूल्यं वर्धते तदा आयातककम्पनीनां क्रयणव्ययः न्यूनीभवति, यत् तेषां आयातमागधां वर्धयितुं उत्तेजितुं शक्नोति, तस्मात् विमानपरिवहनमालस्य परिमाणस्य वृद्धिं प्रवर्धयितुं शक्नोति तद्विपरीतम् यदा आरएमबी-विनिमयदरस्य मूल्यं न्यूनीभवति तदा निर्यातकम्पनीनां उत्पादाः अन्तर्राष्ट्रीयविपण्ये अधिकं मूल्यप्रतिस्पर्धां प्राप्नुयुः, निर्यातस्य परिमाणं च वर्धयितुं शक्नोति, यत् विमानयानस्य मालवाहनस्य च माङ्गं अपि चालयिष्यति

परन्तु विमानयानमालवाहक-उद्योगस्य विकासः सुचारुरूपेण न प्रचलति, तस्य समक्षं बहवः आव्हानाः सन्ति । यथा उच्चसञ्चालनव्ययः, ऊर्जामूल्ये उतार-चढावः, पर्यावरणसंरक्षणदबावः इत्यादयः । एते कारकाः न केवलं विमानयानस्य मालवाहनस्य च उद्यमानाम् लाभप्रदतां प्रभावितयन्ति, अपितु अर्थव्यवस्थायाः, विनिमयदरस्य च प्रवर्धनार्थं तेषां भूमिकां किञ्चित्पर्यन्तं प्रतिबन्धयन्ति

एतासां आव्हानानां सामना कर्तुं विमानपरिवहन-मालवाहन-कम्पनयः स्वस्य परिचालन-प्रतिमानस्य नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति । यथा, व्ययस्य न्यूनीकरणाय अधिकउन्नत-इन्धन-बचत-प्रौद्योगिकीनां उपयोगः, परिवहन-दक्षतायाः उन्नयनार्थं बहुविध-परिवहनस्य विकासः, सेवा-गुणवत्ता-उन्नयनार्थं सूचना-निर्माण-निर्माणस्य सुदृढीकरणं च तस्मिन् एव काले विमानयानस्य मालवाहक-उद्योगस्य च विकासाय समर्थनार्थं तस्य कृते उत्तमं विकासवातावरणं निर्मातुं च सर्वकारः, सम्बन्धितविभागाः च सक्रियरूपेण नीतयः निर्गच्छन्ति

संक्षेपेण वक्तुं शक्यते यत् आरएमबी-विनिमयदरस्य पुनरुत्थानस्य विमानपरिवहन-मालवाहक-उद्योगस्य च मध्ये जटिलः निकटः च सम्बन्धः अस्ति । आर्थिकविकासप्रवृत्तीनां ग्रहणाय, उचितनीतयः, निगमरणनीतयः च निर्मातुं अस्य सम्बन्धस्य गहनबोधस्य महत्त्वम् अस्ति