समाचारं
समाचारं
Home> उद्योग समाचार> आर्थिक दबाव में परिवहन सुधार एवं विकास रणनीतियाँ
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिस्थितेः अध्ययनार्थं वार्षिकलक्ष्याणां कृते प्रयत्नार्थं प्रतिकारपरिहारं च कर्तुं विभिन्नेषु स्थानेषु मध्यवर्षस्य आर्थिककार्यसम्मेलनानि आयोजितानि सन्ति।
एतत् परिवहनक्षेत्रे विकासेन परिवर्तनेन च निकटतया सम्बद्धम् अस्ति । यथा - यदा आर्थिकवृद्धिः मन्दः भवति तदा परिवहनव्ययस्य नियन्त्रणं अधिकं महत्त्वपूर्णं भवति ।
कुशलपरिवहनविधयः व्यावसायिकसञ्चालनव्ययस्य न्यूनीकरणं प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति । दुर्बल आर्थिकस्थितिः परिवहन-उद्योगं स्वस्य रणनीतयः समायोजयितुं संसाधनविनियोगस्य अनुकूलनार्थं च प्रेरयिष्यति ।
परिवहन-उद्योगस्य विपण्यमागधायां परिवर्तनस्य अनुकूलनं, सेवाप्रतिमानानाम् आविष्कारः, परिवहनदक्षतायां सुधारः, आर्थिकदबावेन आनयितानां आव्हानानां सामना कर्तुं, परिवर्तनं उन्नयनं च प्राप्तुं अवसरान् ग्रहीतुं च आवश्यकता वर्तते
तत्सह आर्थिकवातावरणे परिवर्तनेन परिवहन-उद्योगे निवेशं प्रौद्योगिकी-अनुसन्धानं विकासं च प्रभावितं भविष्यति । आर्थिकमन्दतायाः समये धनं कठिनं भवितुम् अर्हति, परन्तु प्रौद्योगिकी-नवीनीकरणेन कम्पनीभ्यः व्ययस्य न्यूनीकरणाय अपि धक्कायिष्यति ।
यथा, रसदमार्गनियोजनस्य अनुकूलनं, परिवहनदक्षतायाः उन्नयनार्थं बृहत्दत्तांशस्य उपयोगः, ऊर्जायाः उपभोगं न्यूनीकर्तुं इत्यादयः ।
तदतिरिक्तं आर्थिक-अधोगति-दबावेन परिवहन-उद्योगस्य विकासाय नीति-समर्थनम् अपि महत्त्वपूर्णम् अस्ति । सर्वकारेण प्रवर्तितानि प्राधान्यनीतीनि परिवहनकम्पनीनां भारं न्यूनीकर्तुं शक्नुवन्ति, तेषां व्यावसायिकपरिमाणस्य विस्ताराय च प्रोत्साहयितुं शक्नुवन्ति।
संक्षेपेण आर्थिकस्थितौ परिवहन-उद्योगे च परिवर्तनं परस्परं प्रभावितं करोति, परिवहन-उद्योगेन च स्थायि-विकासः प्राप्तुं सक्रियरूपेण प्रतिक्रियायाः आवश्यकता वर्तते