सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> दक्षिणकोरिया-चीनयोः व्यापार-परिवहन-उद्योगयोः मध्ये अन्तरक्रिया: भविष्यस्य विकासस्य नूतनावकाशानां अन्वेषणम्

दक्षिणकोरिया-चीनयोः व्यापार-परिवहन-उद्योगयोः मध्ये अन्तरक्रियाः : भविष्यस्य विकासाय नूतनावकाशानां अन्वेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशियादेशस्य महत्त्वपूर्णा अर्थव्यवस्था इति नाम्ना दक्षिणकोरियादेशस्य निर्यातः वैश्विकविपण्यस्य निश्चितभागं धारयति । विश्वस्य बृहत्तमेषु निर्माणाधारेषु उपभोक्तृविपण्येषु च अन्यतमः इति नाम्ना चीनदेशस्य दक्षिणकोरियादेशेन सह नित्यं व्यापारविनिमयः भवति । अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशः अमेरिकादेशं अतिक्रम्य पुनः दक्षिणकोरियादेशस्य बृहत्तमः निर्यातकः अभवत् । अस्मिन् व्यापारगतिशीलतायां अर्धचालकाः, स्टेनलेस स्टील-बिलेट् इत्यादीनां वस्तूनाम् परिसञ्चरणं महत्त्वपूर्णं भवति, कुशलपरिवहनपद्धतयः च प्रमुखकारकाः भवन्ति

दक्षिणकोरिया-चीनव्यापारे विमानयानस्य द्रुततरं कुशलं च लक्षणं भवति । अर्धचालक इत्यादीनां उच्चमूल्यानां, समयसंवेदनशीलानाम् उत्पादानाम् परिवहने समयसापेक्षतायाः, सुरक्षायाः च अत्यन्तं उच्चा आवश्यकता भवति । वायुयानेन दक्षिणकोरियातः चीनदेशं प्रति अर्धचालकानाम् परिवहनं अल्पतमसमये करणीयम् इति सुनिश्चितं कर्तुं शक्यते, येन चीनस्य निर्माणोद्योगात् उन्नतभागानाम् घटकानां च समये माङ्गं पूर्यते। तथैव तात्कालिकस्य उत्पादनस्य आवश्यकतायाः अथवा विपण्यपरिवर्तनस्य प्रतिक्रियायै विशिष्टपरिस्थितौ स्टेनलेस स्टीलस्य बिलेट् इत्यादीनि मालानि अपि वायुमार्गेण परिवहनं कर्तुं शक्यन्ते

परन्तु विमानयानं तस्य आव्हानानि विना नास्ति । परिवहनस्य उच्चव्ययः महत्त्वपूर्णः बाधकः अस्ति । प्रायः समुद्रयानस्य, स्थलपरिवहनस्य च अपेक्षया विमानयानं बहु महत्तरं भवति । तुल्यकालिकरूपेण न्यूनमूल्यानां न्यूनवर्धितमूल्यानां च केषाञ्चन वस्तूनाम् कृते एतेन परिवहनव्ययः अत्यधिकः भवितुम् अर्हति तथा च विपण्यां तेषां प्रतिस्पर्धात्मकतां प्रभावितं कर्तुं शक्नोति ।

तदतिरिक्तं विमानयानक्षमतायां केचन प्रतिबन्धाः सन्ति । शिखरऋतुषु विशेषपरिस्थितौ वा अन्तरिक्षं कठिनं भवितुम् अर्हति, यस्य परिणामेण मालस्य कालान्तरे परिवहनं कर्तुं न शक्यते । अपि च, विमानयानस्य अपि मालस्य आकारस्य भारस्य च कठोरप्रतिबन्धाः सन्ति, केचन बृहत् अथवा अतिभारयुक्ताः मालाः विमानयानेन न परिवहनं कर्तुं शक्नुवन्ति

तथापि प्रौद्योगिक्याः निरन्तरं उन्नतिं, विपण्यमागधायां परिवर्तनेन च विमानपरिवहन-उद्योगः अपि निरन्तरं नवीनतां विकासं च कुर्वन् अस्ति । यथा, नूतनविमानानाम् विकासः, चालूकरणं च परिवहनदक्षतायां सुधारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । तस्मिन् एव काले विमाननरसदकम्पनयः परिवहनक्षमतायाः लचीलतां अनुकूलतां च सुधारयितुम् स्वसेवाजालस्य परिचालनप्रतिमानस्य च निरन्तरं अनुकूलनं कुर्वन्ति

दक्षिणकोरिया-चीनयोः व्यापारसम्बन्धानां निरन्तरगहनीकरणस्य सन्दर्भे विमानपरिवहन-उद्योगस्य सेवास्तरस्य परिचालनदक्षतायाः च निरन्तरं सुधारः करणीयः यत् विपण्यमागधां उत्तमरीत्या पूरयितुं शक्नोति। सर्वकारः सम्बद्धाः उद्यमाः च संयुक्तरूपेण सहकार्यं सुदृढं कृत्वा वायुयान-उद्योगस्य विकासं प्रवर्धयितुं शक्नुवन्ति। यथा, विमानन आधारभूतसंरचनायां निवेशं वर्धयितुं, मार्गजालविन्यासस्य अनुकूलनं कर्तुं, सीमाशुल्कनिष्कासनदक्षतायां सुधारं कर्तुं इत्यादयः। एते उपायाः परिवहनव्ययस्य न्यूनीकरणे, परिवहनदक्षतायां सुधारं कर्तुं, दक्षिणकोरिया-चीनव्यापारस्य वृद्धिं च अधिकं प्रवर्धयिष्यन्ति।

संक्षेपेण दक्षिणकोरिया-चीन-व्यापारस्य विकासेन विमानयान-उद्योगाय अवसराः, आव्हानानि च आगतानि सन्ति । निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन वायुपरिवहन-उद्योगः दक्षिणकोरिया-चीन-व्यापारे अधिका महत्त्वपूर्णां भूमिकां निर्वहति, उभयदेशानां आर्थिकविकासे अधिकं योगदानं च दास्यति इति अपेक्षा अस्ति