सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> इन्डोनेशियायाः विपण्यां चीनीयकारकम्पनीनां नूतनानां विद्युत्वाहनानां उदयः

इन्डोनेशियादेशस्य विपण्यां चीनीयवाहननिर्मातृणां नूतनानां विद्युत्वाहनानां उदयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं, प्रौद्योगिकी-नवीनतायाः दृष्ट्या चीनीयकार-कम्पनयः बैटरी-जीवनं, बुद्धिमान्-वाहन-प्रौद्योगिक्याः इत्यादीनां मूल-प्रतिस्पर्धासु सुधारं कर्तुं विद्युत्-वाहनानां क्षेत्रे अनुसन्धान-विकासयोः निवेशं निरन्तरं कुर्वन्ति एतेन चीनस्य नूतनानां विद्युत्वाहनानां कार्यक्षमतायां गुणवत्तायां च महत्त्वपूर्णः सुधारः अभवत्, ये उच्चगुणवत्तायुक्तयात्रासाधनानाम् आवश्यकतां पूरयितुं शक्नुवन्ति इति इन्डोनेशियादेशस्य उपभोक्तृणां आवश्यकताः पूरयितुं शक्नुवन्ति

द्वितीयं, विपण्यरणनीत्याः दृष्ट्या चीनीयकारकम्पनयः स्वं समीचीनतया स्थापयित्वा इन्डोनेशियायाः विपण्यस्य विशेषतानां उपभोक्तृप्राथमिकतानां च आधारेण स्थानीयानि आवश्यकतानि पूरयन्तः मॉडल्-प्रक्षेपणं कृतवन्तः यथा, वाहनस्य अन्तरिक्षव्यावहारिकतायाः विषये ध्यानं ददाति, इन्डोनेशियादेशस्य जटिलमार्गस्थितौ अनुकूलतां च ददाति ।

अपि च नीतिसमर्थनम् अपि महत्त्वपूर्णं कारकम् अस्ति । चीनसर्वकारेण नूतनानां ऊर्जावाहनानां विकासाय प्रोत्साहनार्थं नीतीनां श्रृङ्खला जारीकृता, यत्र अनुदानं, करप्रोत्साहनम् इत्यादयः सन्ति, चीनीयकारकम्पनीनां कृते उत्तमं विकासवातावरणं वित्तीयसमर्थनं च प्रदातुं शक्यते तस्मिन् एव काले इन्डोनेशिया-सर्वकारः अपि सक्रियरूपेण नूतनानां ऊर्जावाहनानां लोकप्रियतां प्रवर्धयति, येन चीनीयकारकम्पनीनां कृते इन्डोनेशिया-विपण्ये प्रवेशाय अनुकूलाः परिस्थितयः सृज्यन्ते

परन्तु परिवहनसम्बद्धे चीनीयकारकम्पनीनां नूतनविद्युत्वाहनानां सफलतायां इन्डोनेशिया-विपण्ये कुशल-रसद-व्यवस्था अपि प्रमुखा भूमिकां निर्वहति इति वयं उपेक्षितुं न शक्नुमः |. यद्यपि विमानयानस्य मालस्य प्रत्यक्षं उल्लेखः न कृतः तथापि पर्दापृष्ठे तस्य महत्त्वपूर्णा भूमिका अस्ति ।

यद्यपि विमानयानं वाहनयानस्य मुख्यः मार्गः नास्ति तथापि आपत्कालीनस्थितौ भागानां द्रुतनियोजने, वाहनपरिवहनस्य च अपूरणीयलाभाः सन्ति अस्य उच्चदक्षता, गतिः च भागानां समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति तथा च उत्पादनविक्रये विलम्बं न्यूनीकर्तुं शक्नोति ।

इन्डोनेशियायाः विपण्यां चीनीयकारकम्पनीभिः नूतनानां विद्युत्वाहनानां विक्रयाय समये भागानां आपूर्तिः महत्त्वपूर्णा अस्ति । यदि प्रमुखघटकस्य अभावः भवति तर्हि उत्पादनरेखाः स्थगिताः भवितुम् अर्हन्ति, येन वाहनवितरणसमयः प्रभावितः भवति, तस्मात् ब्राण्ड्-प्रतिबिम्बं, विपण्यभागं च क्षतिं जनयति विमानयानं तत्कालं आवश्यकान् भागान् गन्तव्यस्थानं प्रति अल्पतमसमये वितरितुं शक्नोति, येन उत्पादनस्य निरन्तरता सुनिश्चिता भवति ।

तदतिरिक्तं, केषुचित् विशेषपरिस्थितौ, यथा नूतन-उत्पाद-प्रक्षेपणं वा आपत्कालीन-पुनर्पूरणं वा, विमानयानं शीघ्रमेव पूर्णवाहनानि अपि इन्डोनेशिया-देशं प्रति परिवहनं कर्तुं शक्नोति यत् तत्कालीन-विपण्य-माङ्गं पूरयितुं शक्नोति यद्यपि व्ययः तुल्यकालिकरूपेण अधिकः अस्ति तथापि एषा द्रुतप्रतिक्रियाक्षमता विपण्यावसरं ग्रहीतुं ग्राहकसन्तुष्टिसुधारार्थं च महत् महत्त्वपूर्णा अस्ति

तस्मिन् एव काले अस्माभिः एतदपि द्रष्टव्यं यत् वैश्विकव्यापार-रसद-व्यवस्थायां विमानयान-आदि-यान-विधयः परस्परं सहकार्यं कुर्वन्ति, येन कुशलं व्यापकं परिवहन-जालं निर्मातुं शक्यते |. चीनीयकारकम्पनीनां कृते इन्डोनेशिया इत्यादिषु दीर्घदूरविपणनेषु नूतनानि विद्युत्वाहनानि निर्यातयितुं प्रायः बहुविधयानव्यवस्थानां समन्वितसञ्चालनस्य आवश्यकता भवति

यथा, समुद्रमार्गेण पूर्णवाहनानां बल्करूपेण निर्यातनेन व्ययः न्यूनीकर्तुं शक्यते परन्तु अधिकं समयः भवति, रेलयानयानं तु अन्तर्देशीयक्षेत्राणि संयोजयितुं शक्नोति परन्तु तस्य कवरेजः सीमितः भवति विमानयानं एतेषां परिवहनपद्धतीनां दोषाणां पूर्तिं कर्तुं शक्नोति, यदा समयः कठिनः भवति अथवा विशेषा आवश्यकता भवति तदा प्रमुखा भूमिकां निर्वहति, सम्पूर्णस्य आपूर्तिशृङ्खलायाः सुचारुप्रवाहं सुनिश्चितं कर्तुं शक्नोति।

संक्षेपेण, यद्यपि इन्डोनेशियायाः विपण्यां चीनीयकारकम्पनीनां नूतनानां विद्युत्वाहनानां सफलतायाः प्रत्यक्षं कारकं वायुमालवाहनपरिवहनं न भवति तथापि पर्दापृष्ठे तस्य समर्थनस्य गारण्टीभूमिका च अन्यैः परिवहनविधिभिः सह मिलित्वा चीनदेशस्य साहाय्यं कृतम् अस्ति इन्डोनेशियायाः विपण्यां कारकम्पनयः The rise of.