समाचारं
समाचारं
Home> उद्योगसमाचार> चोङ्गकिंगस्य “एरोस्पेस् सूचना उद्योगस्य” परिवहनक्षेत्रस्य च समन्वितः विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एरोस्पेस् सूचना उद्योगः" उपग्रहाः, दूरसंवेदनञ्च इत्यादीनां उन्नतप्रौद्योगिकीनां कवरं करोति, येन चोङ्गकिंग्-नगरे नूतनाः विकासस्य अवसराः आनयन्ति । लिआङ्गजियाङ्ग न्यू एरिया उद्योगानां कार्यान्वयनस्य प्रवर्धनार्थं सक्रियरूपेण निवेशं करोति।
परिवहनक्षेत्रे अपि अस्य विकासः महत्त्वपूर्णः अस्ति । कुशलः रसदव्यवस्था आर्थिकविकासस्य धमनी अस्ति, यस्मिन् विमानयानस्य वेगस्य, कवरेजस्य च अद्वितीयलाभाः सन्ति ।
विमानयानस्य तीव्रविकासेन वैश्विकव्यापारः आर्थिकसमायोजनं च प्रवर्धितम् । विपण्यमागधां पूरयितुं उच्चमूल्यं, तात्कालिकं वस्तूनि अल्पकाले एव तेषां गन्तव्यस्थानेषु वितरितुं शक्नोति ।
चोङ्गकिंगस्य औद्योगिकविकासाय उत्तमवायुपरिवहनस्य परिस्थितयः अधिकानि उच्चस्तरीयविनिर्माणप्रौद्योगिकीकम्पनयः निवासार्थं आकर्षयितुं साहाय्यं करिष्यन्ति। एतेषु कम्पनीषु भागानां समाप्तपदार्थानां च परिवहनसमयसापेक्षतायाः उच्चाः आवश्यकताः सन्ति, विमानयानेन च तेषां आपूर्तिशृङ्खलानां स्थिरतां सुनिश्चितं कर्तुं शक्यते
तस्मिन् एव काले "वायुयानसूचनाउद्योगे" उपग्रहाः दूरसंवेदनप्रौद्योगिकीश्च वायुयानयानस्य कृते अधिकं सटीकं मार्गदर्शनं मौसमविज्ञाननिरीक्षणं च प्रदातुं शक्नुवन्ति विमानस्य सुरक्षां कार्यक्षमतां च सुधारयित्वा परिचालनव्ययस्य न्यूनीकरणं कुर्वन्तु।
क्रमेण विमानयानस्य माङ्गल्याः वृद्धिः सम्बन्धितप्रौद्योगिकीनां अनुसन्धानं विकासं नवीनतां च प्रोत्साहयिष्यति। विमाननविमानस्य सुधारं प्रवर्तयितुं मार्गनियोजनं विमाननिर्धारणं च अनुकूलनं कुर्वन्तु।
संक्षेपेण चोङ्गकिङ्ग्-नगरस्य “वायु-अन्तरिक्ष-सूचना-उद्योगः” विमानयानं च परस्परं प्रचारं कुर्वन्ति, संयुक्तरूपेण च नगरस्य विकासे प्रबलं गतिं प्रविशन्ति
भविष्ये यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा द्वयोः एकीकरणं अधिकं समीपं भविष्यति। आर्थिकवृद्धेः सामाजिकप्रगतेः च अधिकसंभावनानां निर्माणार्थं प्रतीक्षामहे, पश्यामः च।