समाचारं
समाचारं
Home> उद्योगसमाचारः> विश्वस्य शीर्ष ५०० कम्पनीषु चीनीय उद्यमानाम् उदयः तथा च रसद उद्योगस्य समन्वितः विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनव्यापारजगति फॉर्च्यून ५०० मध्ये चीनीयकम्पनीनां प्रदर्शनं बहु ध्यानं आकर्षितवान् । जेडी डॉट कॉम शीर्ष ५० मध्ये उन्नतः अस्ति, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान् इति निःसंदेहं चीनीयकम्पनीनां वर्धमानस्य सामर्थ्यस्य दृढं प्रमाणम् अस्ति। परन्तु एतेषां कम्पनीनां सफलता एकान्तघटना न भवति, अपितु सम्पूर्णस्य रसद-उद्योगस्य विकासेन सह निकटतया सम्बद्धा अस्ति ।
आर्थिकविकासाय महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगः उद्यमानाम् संचालने विस्तारे च महत्त्वपूर्णां भूमिकां निर्वहति । JD.com इत्येतत् उदाहरणरूपेण गृहीत्वा तस्य सशक्तं रसदव्यवस्था वितरणव्यवस्था च सर्वदा तस्य मूलप्रतिस्पर्धासु अन्यतमम् अस्ति । कुशलं रसदं सुनिश्चितं कर्तुं शक्नोति यत् उपभोक्तृभ्यः मालस्य शीघ्रं सटीकं च वितरणं भवति, तस्मात् उपयोक्तृअनुभवं सुधरति ग्राहकसन्तुष्टिः च वर्धते एतेन न केवलं JD.com इत्यस्य ई-वाणिज्यक्षेत्रे स्पर्धातः विशिष्टतां प्राप्तुं साहाय्यं भवति, अपितु विश्वस्य शीर्ष ५०० कम्पनीषु स्थानं प्राप्तुं समर्थं करोति इति प्रमुखकारकेषु अन्यतमम् अस्ति
पिण्डुओडुओ इत्यस्य उदयः अपि रसद-उद्योगस्य समर्थनात् अविभाज्यः अस्ति । यद्यपि पिण्डुओडुओ मुख्यतया सामाजिकसमूहक्रयणप्रतिरूपे अवलम्ब्य स्वस्य विकासस्य प्रारम्भिकपदेषु तीव्रवृद्धिं प्राप्तुं शक्नोति स्म, तथापि यथा यथा तस्य व्यवसायस्य विस्तारः भवति तथा तथा रसदस्य आवश्यकताः अपि वर्धन्ते उत्पादवितरणस्य गतिं गुणवत्ता च उपभोक्तृणां अपेक्षां पूरयितुं पिण्डुओडुओ इत्यनेन रसदप्रक्रियाणां अनुकूलनार्थं रसददक्षतां च सुधारयितुम् उच्चगुणवत्तायुक्तैः रसदकम्पनीभिः सह सहकार्यं कर्तव्यम्।
अधिकस्थूलदृष्ट्या रसद-उद्योगस्य विकासस्तरः देशस्य आर्थिकप्रतिस्पर्धां प्रत्यक्षतया प्रभावितं करोति । विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था इति नाम्ना चीनस्य रसद-उद्योगः अपि स्केल-प्रौद्योगिक्याः निरन्तरं सुधारं कुर्वन् अस्ति । एकतः घरेलुरसदकम्पनयः सूचनाकरणस्य बुद्धिमत्तायाश्च स्तरं सुधारयितुम्, अपरतः रसदसेवानां गुणवत्तां कार्यक्षमतां च सुधारयितुम् निवेशं निरन्तरं कुर्वन्ति, अपरतः देशः रसदमूलसंरचनायाः निर्माणं सुदृढं करोति, विन्यासे सुधारं करोति रसदजालस्य, तथा च रसद-उद्योगस्य आधारं स्थापयित्वा उत्तमं नीति-वातावरणं निर्माति ।
अन्तर्राष्ट्रीयमञ्चे रसद-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । यदि चीनीय-रसद-कम्पनयः वैश्विक-स्तरस्य प्रतिस्पर्धा-लाभान् प्राप्तुम् इच्छन्ति तर्हि तेषां न केवलं स्व-सेवा-स्तरस्य, परिचालन-दक्षतायाः च उन्नयनस्य आवश्यकता वर्तते, अपितु अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कर्तुं, विदेश-विपण्य-विस्तारस्य च आवश्यकता वर्तते |. तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य तीव्रविकासेन सह अन्तर्राष्ट्रीयरसदस्य माङ्गल्यं निरन्तरं वर्धते, येन चीनीयरसदकम्पनीनां कृते नूतनाः विकासस्य अवसराः प्राप्यन्ते
रसद-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, परन्तु तस्य द्रुतगतिः उच्चसेवागुणवत्ता च अस्ति यथा - इलेक्ट्रॉनिक-उत्पाद-नव-आहार-आदि-क्षेत्रेषु विमानयानेन माल-वस्तूनि अल्पतम-काले एव गन्तव्यस्थानं प्राप्नुवन्ति इति सुनिश्चितं कर्तुं शक्यते, मालस्य ताजगीं मूल्यं च निर्वाहयितुं शक्यते ।
वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह विमानयानस्य माङ्गल्यं निरन्तरं वर्धते । चीनस्य विमानमालविपणनम् अपि विस्तारं प्राप्नोति, अनेके विमानसेवाः मालवाहकव्यापारे निवेशं वर्धितवन्तः, नूतनाः मालवाहनमार्गाः उद्घाटिताः, मालवाहकक्षमतायां च सुधारं कृतवन्तः तस्मिन् एव काले केचन विमानस्थानकानि अपि सक्रियरूपेण मालवाहनस्य सुविधानां विस्तारं कुर्वन्ति, मालवाहनस्य वर्धमानमागधां पूरयितुं मालवाहनस्य कार्यक्षमतां च सुधारयन्ति
परन्तु विमानयानमालस्य विकासकाले अपि केचन आव्हानाः सन्ति । यथा, उच्चसञ्चालनव्ययः, सीमितपरिवहनसम्पदः, जटिलमार्गजालनियोजनम् इत्यादयः विषयाः सर्वे विमानयानस्य मालवाहनस्य च अग्रे विकासं प्रतिबन्धयन्ति तदतिरिक्तं विमानयानव्यवस्था अपि मौसमनीतिभिः अन्यैः कारकैः प्रभावितं भवति, तत्र किञ्चित् अनिश्चितता अपि भवति ।
एतासां आव्हानानां सामना कर्तुं विमानपरिवहनकम्पनीनां निरन्तरं नवीनीकरणं, स्वस्य परिचालनप्रतिमानं अनुकूलनं च करणीयम् । उन्नत-तकनीकी-साधनानाम् उपयोगेन, यथा बृहत्-आँकडा, कृत्रिम-बुद्धिः इत्यादीनां उपयोगेन, वयं मार्ग-नियोजनस्य वैज्ञानिकतां सटीकतायां च सुधारं कर्तुं शक्नुमः तथा च संसाधन-साझेदारी-पूरक-लाभान् प्राप्तुं अन्यैः रसद-कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं शक्नुमः, तथा च व्यापक-रसद-व्यवस्थायां सुधारं कर्तुं शक्नुमः सेवाक्षमताम्;तत्सह, वयं राजस्वस्रोतान् वर्धयितुं विपण्यप्रतिस्पर्धासु सुधारं कर्तुं च विविधव्यापारक्षेत्राणां, यथा सीमापारं ई-वाणिज्यरसदं, शीतशृङ्खलारसदं इत्यादीनां सक्रियरूपेण विस्तारं कुर्मः।
संक्षेपेण वक्तुं शक्यते यत् विश्वस्य शीर्ष ५०० कम्पनीषु चीनीयकम्पनीनां उत्कृष्टं प्रदर्शनं रसद-उद्योगस्य विकासस्य पूरकं भवति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनं च भवति चेत्, विमानपरिवहनं मालवाहनं च सहितं रसद-उद्योगः चीनस्य अर्थव्यवस्थायाः स्थायिविकासस्य प्रवर्धनस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सुधारस्य च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |.