सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "मोबाईल संचार तथा परिवहन उद्योग का समन्वित विकास"

"मोबाईल संचार तथा परिवहन उद्योग का समन्वित विकास"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनोद्योगे यद्यपि वायुमालस्य प्रत्यक्षं उल्लेखः न भवति तथापि तस्य सम्बद्धाः औद्योगिकशृङ्खलाः निकटतया सम्बद्धाः सन्ति । संचारप्रौद्योगिक्याः समर्थितः रसदसूचनायाः संचरणं अधिकं कुशलं सटीकं च भवति, येन वायुमालवाहनस्य समयनिर्धारणस्य योजनायाः च दृढं गारण्टी प्राप्यते

संचारस्य विकासेन वैश्विकस्तरस्य सूचनाविनिमयः तत्क्षणमेव सुलभः अभवत् । एतेन न केवलं व्यापारिकक्रियाकलापानाम् समृद्धिः भवति, अपितु विमानमालस्य विपण्यस्य विस्तारः अपि भवति । उद्यमाः व्यापारस्य अवसरान् शीघ्रं ग्रहीतुं शक्नुवन्ति, समये मालवाहनस्य आवंटनं कर्तुं शक्नुवन्ति, विभिन्नप्रदेशानां आवश्यकतानां पूर्तये च शक्नुवन्ति ।

कुशलसञ्चारजालं विमानमालग्राहकसेवासु सुविधां ददाति । ग्राहकाः वास्तविकसमये मालवाहनस्य स्थितिं निरीक्षितुं शक्नुवन्ति तथा च उड्डयनगतिशीलतां अवगन्तुं शक्नुवन्ति, येन परिवहनप्रक्रियायाः पारदर्शिता, पूर्वानुमानं च वर्धते

तस्मिन् एव काले संचारप्रौद्योगिक्याः उन्नतिः अपि रसदप्रबन्धनस्य बुद्धिमान् प्रवर्धयति । बृहत् आँकडा विश्लेषणं बुद्धिमान् एल्गोरिदम् च माध्यमेन परिवहनमार्गाः संसाधनविनियोगः च अनुकूलिताः भवन्ति, व्ययः न्यूनीकरोति, वायुमालवाहनस्य दक्षतायां प्रतिस्पर्धायां च सुधारः भवति

भविष्ये 5G प्रौद्योगिक्याः व्यापकप्रयोगेन वायुमालस्य संचार-उद्योगेन सह अधिकं एकीकरणं भविष्यति इति अपेक्षा अस्ति । मानवरहितमालवाहकविमानं, स्मार्टगोदामम् इत्यादीनां अभिनव-अनुप्रयोगानाम् साक्षात्कारः उद्योगस्य विकासाय नूतनान् अवसरान्, चुनौतीं च आनयति

संक्षेपेण वक्तुं शक्यते यत् चलसञ्चारः परिवहन-उद्योगः च परस्परं प्रचारं कुर्वन्ति तथा च सामाजिक-आर्थिक-विकासं प्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति । भविष्ये ते अधिकान् तेजः सृजन्ति इति वयं प्रतीक्षामहे।