सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> फॉक्सकॉन्-नगरस्य औद्योगिकविन्यासस्य विपर्ययस्य मालवाहनपद्धतीनां च सम्भाव्यसम्बन्धः

फॉक्सकोन् इत्यस्य औद्योगिकविन्यासस्य विपर्ययस्य मालवाहनपद्धतीनां च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य आर्थिकपरिदृश्ये उद्यमानाम् विन्याससमायोजनं प्रायः विविधकारकैः प्रभावितं भवति । फॉक्सकोन् इत्यस्य कृते मूल्यं, विपण्यमागधा, नीतिवातावरणं इत्यादयः सर्वे विचारणीयाः महत्त्वपूर्णाः कारकाः सन्ति । अस्मिन् मालवाहनस्य महती भूमिका अस्ति ।

विमानमालवाहनयानं द्रुतं समयसापेक्षं च भवति । एतेन उपभोक्तृमागधां पूरयितुं केचन उच्चमूल्यवर्धिताः, समयसंवेदनशीलाः उत्पादाः शीघ्रं विपण्यं प्राप्तुं शक्नुवन्ति । फॉक्सकॉन् इत्यादीनां इलेक्ट्रॉनिक्सनिर्माणकम्पनीनां कृते तेषां उत्पादाः शीघ्रमेव अद्यतनं भवन्ति, विपण्यप्रतिस्पर्धा च तीव्रा भवति । समये एव नूतनानि उत्पादनानि विपण्यां परिचययित्वा भवन्तः अवसरं गृहीत्वा अधिकं विपण्यभागं प्राप्तुं शक्नुवन्ति । अतः कुशलं विमानपरिवहनं मालवाहनं च फॉक्सकॉन्-कम्पनीं विपण्यप्रतिस्पर्धायां लाभं प्राप्तुं साहाय्यं कर्तुं शक्नोति ।

व्ययदृष्ट्या वायुमार्गेण मालवाहनस्य जहाजयानं तुल्यकालिकरूपेण महत् भवति । परन्तु केषुचित् सन्दर्भेषु लाभः वर्धितव्ययस्य अपेक्षया दूरं अधिकः भवितुम् अर्हति । यथा, यदा विपण्यमागधा सहसा वर्धते, अथवा उत्पादानाम् समयसंवेदनशीलाः आवश्यकताः भवन्ति, तदा विमानयानस्य चयनेन विलम्बस्य हानिः परिहर्तुं शक्यते एतादृशेषु हानिषु विक्रयऋतुः गम्यते, ग्राहकहानिः इत्यादयः सन्ति सम्भाव्यः आर्थिकहानिः परिवहनव्ययस्य वृद्धेः अपेक्षया दूरं अधिका भवितुम् अर्हति

तदतिरिक्तं नीतिवातावरणस्य प्रभावः कम्पनीयाः मालवाहनविधिपरिचये अपि भविष्यति। केचन प्रदेशाः विमानयानस्य मालवाहनस्य च समर्थनार्थं नीतयः प्रवर्तयितुं शक्नुवन्ति, अनुदानं, प्राधान्यपरिहाराः इत्यादीनि प्रदातुं शक्नुवन्ति, येन उद्यमानाम् परिवहनव्ययः न्यूनीकरिष्यते, मालवाहनार्थं विमानयानस्य चयनस्य इच्छा वर्धते च

हेनान्-नगरस्य झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः निवेशनिर्णये पुनः । चीनदेशस्य महत्त्वपूर्णं परिवहनकेन्द्रत्वेन झेङ्गझौ-नगरे विकसितं विमानयानजालम् अस्ति । एतेन फॉक्सकॉन् इत्यस्मै सुविधाजनकं कुशलं च मालवाहनमार्गं प्राप्यते, यत् तस्य उत्पादानाम् द्रुतपरिवहनं विपण्यप्रदायं च योगदानं करोति । तस्मिन् एव काले झेङ्गझौ इत्यस्य भौगोलिकलाभः अस्य घरेलुविपण्यस्य उत्तमविकिरणं, रसदव्ययस्य न्यूनीकरणं, आपूर्तिशृङ्खलायाः कार्यक्षमतां च सुधारयितुम् अपि समर्थयति

तदतिरिक्तं प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विमानयानमालवाहनस्य कार्यक्षमता, व्ययः च निरन्तरं अनुकूलितः भवति । नवीनविमानस्य परिकल्पना, उन्नत-इन्धन-दक्षता, बुद्धिमान् रसद-प्रबन्धन-व्यवस्था च सर्वे विमानयानं अधिकं किफायती, विश्वसनीयं च कृतवन्तः । एतेन उद्यमविन्याससमायोजनस्य अपि अधिकाः सम्भावनाः प्राप्यन्ते ।

संक्षेपेण वक्तुं शक्यते यत् फॉक्सकोन् इत्यस्य औद्योगिकविन्यासस्य विपर्ययस्य मालवाहनपद्धतीनां च निकटसम्बन्धः अस्ति । निर्णयं कुर्वन् उद्यमानाम् विभिन्नकारकाणां व्यापकरूपेण विचारः करणीयः तथा च स्वविकासाय सर्वाधिकं उपयुक्तं मालवाहनपद्धतिं विन्यासरणनीतिं च चयनं करणीयम् येन ते भयंकरविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति