सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य विदेशेषु विद्युत्वाहनानां विमानमालस्य च मध्ये सम्भाव्यसहकार्यस्य अवसराः

विदेशेषु चीनस्य विद्युत्वाहनानां विमानमालस्य च मध्ये सम्भाव्यसहकार्यस्य अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विद्युत्वाहन-उद्योगः अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति, तथा च BYD इत्यादीनां कम्पनीनां प्रौद्योगिकी-नवीनीकरणे, विपण्यविस्तारे च उल्लेखनीयाः उपलब्धयः अभवन् एताः कम्पनयः उदयमानविपण्येषु दृष्टिः स्थापयन्ति, यस्य उद्देश्यं विपण्यभागस्य विस्तारः, ब्राण्डप्रभावं च वर्धयितुं वर्तते । विदेशेषु निवेशः तेषां कृते स्वस्य सामरिकलक्ष्याणां प्राप्त्यर्थं महत्त्वपूर्णं साधनं जातम् अस्ति।

अस्मिन् विमानयानमालस्य प्रमुखा भूमिका अस्ति । वायुमालः द्रुतगतिः समये च भवति, तथा च विद्युत्वाहनानां बैटरी-उत्पादानाम् च कठोरपरिवहनसमयस्य गुणवत्तायाः च आवश्यकताः पूर्तयितुं शक्नोति । विशेषतः केषाञ्चन तात्कालिकरूपेण आवश्यकानां भागानां घटकानां च उच्चस्तरीयानाम् उत्पादानाम् कृते विमानयानं आपूर्तिशृङ्खलायाः स्थिरतां सुनिश्चित्य महत्त्वपूर्णा गारण्टी अस्ति

तदतिरिक्तं चीनस्य विद्युत्वाहनानां निर्यातः अधिकं वर्धते इति अपेक्षा अस्ति यतः उदयमानविपण्येषु पर्यावरणसौहृदयात्राविकल्पानां माङ्गल्यं निरन्तरं वर्धते। एतेन विमानमालवाहनव्यापारस्य माङ्गल्यं वर्धते, विमानपरिवहन-उद्योगस्य विकासः च प्रवर्धितः भविष्यति ।

तस्मिन् एव काले विमानमालवाहनस्य कार्यक्षमता निगमस्य सूचीव्ययस्य न्यूनीकरणे अपि सहायकं भवति । द्रुतपरिवहनेन समये एव उत्पादनं वितरणं च प्राप्तुं शक्यते, इन्वेण्ट्री बैकलॉग् न्यूनीकर्तुं शक्यते, पूंजीकारोबारदक्षता च सुधारः भवति ।

परन्तु द्वयोः मध्ये प्रभावी समन्वयं प्राप्तुं सुलभं नास्ति । विमानयानव्ययः अधिकः भवति तथा च बृहत्परिमाणेन प्रेषणस्य आर्थिकदबावः भवितुम् अर्हति । तदतिरिक्तं वायुमालवाहनक्षमता सीमितं भवति, चरमकालेषु आपूर्तिः माङ्गं अतिक्रमितुं शक्नोति । एतदर्थं उद्यमानाम् परिवहनयोजनानां योजनायां व्ययः, समयसापेक्षता, परिवहनक्षमता इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः, उचितरणनीतयः च निर्मातव्याः

चीनस्य विद्युत्वाहनकम्पनीनां विमानमालवाहनस्य च समन्वितविकासस्य उत्तमप्रवर्धनार्थं सर्वकारः प्रासंगिकविभागाः च नीतिसमर्थनं प्रवर्तयितुं, वायुमालवाहनसंरचनायाः निवेशं वर्धयितुं, परिवहनक्षमतायां सेवागुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति तस्मिन् एव काले उद्यमैः सहकार्यं सुदृढं कर्तव्यं, दीर्घकालीन-स्थिर-साझेदारी-स्थापनं च करणीयम्, येन विपण्यपरिवर्तनानां, आव्हानानां च संयुक्तरूपेण प्रतिक्रिया भवति |.

संक्षेपेण चीनीयविद्युत्वाहनानां बैटरीकम्पनीनां च उदयमानविपण्येषु प्रवेशस्य विमानपरिवहनमालवाहनस्य च मध्ये निकटसम्बन्धः, सहकार्यस्य विस्तृतस्थानं च अस्ति स्वस्वलाभाय पूर्णं क्रीडां दत्त्वा समन्वितं विकासं प्राप्य उभयपक्षेभ्यः नूतनान् अवसरान् विकासस्य गतिं च आनयिष्यति।