सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> स्मार्टफोन लदान तथा परिवहन उद्योग के समन्वित विकास

स्मार्टफोन-शिपमेण्ट्-परिवहन-उद्योगस्य समन्वित-विकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनं वस्तुसञ्चारस्य महत्त्वपूर्णः भागः अस्ति । स्मार्टफोनम् उदाहरणरूपेण गृहीत्वा उत्पादनस्थलात् विक्रयस्थलपर्यन्तं कुशलाः विश्वसनीयाः च परिवहनविधयः आवश्यकाः सन्ति । अनेकयानमार्गेषु विमानयानस्य अद्वितीयाः लाभाः सन्ति ।

विमानयानं द्रुतं भवति, स्मार्टफोन इत्यादयः समयसंवेदनशीलाः उत्पादाः शीघ्रं विपण्यं प्राप्नुयुः इति सुनिश्चितं कर्तुं शक्नोति । उपभोक्तृमागधानां पूर्तये, विपण्यभागग्रहणाय च एतत् महत्त्वपूर्णम् अस्ति । यथा - यदा नूतनः मोबाईल-फोनः मुक्तः भवति तदा द्रुतवितरणं प्रतिस्पर्धात्मकं लाभं आनेतुं शक्नोति ।

तत्सह विमानयानं सुरक्षितं भवति । उच्चमूल्यं, परिष्कृतं इलेक्ट्रॉनिकं उत्पादं इति नाम्ना स्मार्टफोनानां परिवहनकाले क्षतितः रक्षणस्य आवश्यकता वर्तते । विमानयानस्य कृते कठोरविनियमाः सुरक्षापरिपाटाः च प्रभावीरूपेण जोखिमान् न्यूनीकर्तुं शक्नुवन्ति ।

परन्तु विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । स्मार्टफोननिर्मातृणां कृते मूल्यस्य वेगस्य च मध्ये व्यापारः भवति । यदि विपण्यमागधा तात्कालिकं भवति तथा च उत्पादस्य मूल्यं अधिकं भवति तर्हि विमानयानस्य चयनेन अधिकं लाभः आनेतुं शक्यते अन्यथा अन्यथा अधिककिफायती परिवहनविधयः चयनं कर्तुं शक्नुवन्ति;

तदतिरिक्तं विमानयानक्षमता अपि विचारणीयः अस्ति । शिखरऋतुषु विशेषकाले वा विमानयानस्य कठिनक्षमतायाः सामना कर्तुं शक्यते । एतदर्थं निर्मातृभिः पूर्वमेव योजना करणीयम्, परिवहनकम्पनीभिः सह उत्तमसञ्चारः करणीयः, येन मालस्य समये परिवहनं भवति इति सुनिश्चितं भवति ।

विपण्यभागस्य दृष्ट्या कुशलपरिवहनं निर्मातृभ्यः विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं तथा च सूचीं विक्रयरणनीतिं च समायोजयितुं साहाय्यं कर्तुं शक्नोति हुवावे, ओप्पो इत्यादीनां ब्राण्ड्-सफलता आपूर्तिशृङ्खलायां परिवहनसम्बद्धेषु च तेषां सावधानीपूर्वकं विन्यासात् अविभाज्यम् अस्ति ।

संक्षेपेण स्मार्टफोन-उद्योगस्य विकासः परिवहन-उद्योगेन सह निकटतया सम्बद्धः अस्ति । अस्मिन् विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति, परन्तु निर्मातृभिः उत्तमविपण्यप्रदर्शनं आर्थिकलाभं च प्राप्तुं विविधकारकाणां व्यापकरूपेण विचारः करणीयः, इष्टतमपरिवहननिर्णयः च करणीयः