सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीन एवरग्राण्डे परिसमापनमुकदमानां परस्परं गूंथनं आर्थिकक्षेत्रे परिवर्तनं च

चीन एवरग्राण्डे परिसमापनमुकदमानां आर्थिकपरिवर्तनानां च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनं कुशलं द्रुतं च भवति, आधुनिक अर्थव्यवस्थायाः वैश्विकविकासाय च महत्त्वपूर्णम् अस्ति । विपण्यस्य तीव्रमागधां पूरयितुं अल्पकाले एव सम्पूर्णविश्वं प्रति मालवाहनार्थं समर्थः अस्ति । परन्तु तस्य विकासे अपि अनेकानि आव्हानानि सन्ति ।

एकतः विमानमालवाहनस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत्र इन्धनं, जनशक्तिः, उपकरणानां परिपालनं इत्यादयः सन्ति । एतेन केषाञ्चन कम्पनीनां परिवहनविधिः चयनं कुर्वन् चिन्ता भवितुम् अर्हति । अपरपक्षे विमानमालपरिवहनक्षमता सीमितं भवति, विशेषतः शिखरऋतुषु विशेषकाले वा क्षमतायाः अभावः भवितुम् अर्हति ।

अन्येषां परिवहनविधानानां तुलने विमानमालवाहनस्य वेगे सेवागुणवत्तायां च लाभाः सन्ति, परन्तु व्ययस्य क्षमतायाश्च दोषाः सन्ति । यथा, समुद्रयानस्य तुलने वायुमार्गेण मालवाहनस्य व्ययः बहु अधिकः भवति, परन्तु पारगमनसमयः महत्त्वपूर्णतया अल्पः भवति । वायुमालवाहनस्य व्याप्तिः मार्गयानस्य अपेक्षया विस्तृता भवति, परन्तु अल्पदूरेषु मार्गयानयानवत् लचीला न भवेत् ।

चीनदेशं प्रति पुनः एवरग्राण्डे इत्यस्य परिसमापनमुकदमेषु। एषा घटना आर्थिकसमायोजनकाले स्थावरजङ्गम-उद्योगस्य कष्टानि प्रतिबिम्बयति । अचलसम्पत्-उद्योगे उतार-चढावः भवनसामग्री, गृहसज्जा इत्यादयः उद्योगाः समाविष्टाः सम्बन्धित-उद्योगशृङ्खलासु श्रृङ्खला-प्रतिक्रिया भवितुम् अर्हन्ति एतेषु उद्योगेषु मालवाहनम् अपि किञ्चित्पर्यन्तं विमानयानस्य उपरि अवलम्बते ।

यदा स्थावरजङ्गम-उद्योगस्य विकासः मन्दः भवति तदा तत्सम्बद्धवस्तूनाम् परिवहनस्य माङ्गल्यं न्यूनीकर्तुं शक्यते । विमानयानस्य मालवाहककम्पनीनां च कृते अस्य अर्थः अस्ति यत् विपण्यभागस्य समायोजनं व्यापारविन्यासस्य पुनः योजना च । तत्सह, स्थावरजङ्गम-उद्योगे वित्तीय-बाधाः सम्बन्धित-कम्पनीनां भुक्ति-क्षमताम् अपि प्रभावितं कर्तुं शक्नुवन्ति, येन विमान-परिवहन-मालवाहक-कम्पनीनां कृते केचन वित्तीय-जोखिमाः आनेतुं शक्यन्ते

परन्तु अन्यदृष्ट्या आर्थिकसमायोजनेन विमानपरिवहन-मालवाहन-उद्योगाय अपि अवसराः प्राप्यन्ते । ई-वाणिज्यम्, जैवचिकित्सा इत्यादीनां उदयमानानाम् उद्योगानां उदयेन सह कुशलस्य द्रुतस्य च परिवहनस्य माङ्गल्यं वर्धते । एतेषु उद्योगेषु मालवस्तु प्रायः उच्चमूल्यं, उच्चसमयानुकूलता च भवति, तेषां मालवाहनार्थं विमानयानस्य चयनस्य सम्भावना अधिका भवति ।

आर्थिकवैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदानप्रदानेन विमानयानमालवाहनस्य विस्तृतं विपण्यस्थानं अपि प्रदत्तम् अस्ति । विभिन्नदेशानां क्षेत्राणां च मध्ये मालस्य आदानप्रदानं अधिकाधिकं समीपस्थं भवति, द्रुततरं सुरक्षितं च लक्षणं कृत्वा विमानयानव्यवस्था अन्तर्राष्ट्रीयव्यापारस्य अनिवार्यः भागः अभवत्

बाजारस्य माङ्गल्याः अनुकूलतां प्राप्तुं प्रतिस्पर्धात्मकचुनौत्यस्य सामना कर्तुं च विमानयानस्य मालवाहककम्पनीनां च निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते। यथा, मार्गजालस्य अनुकूलनं कृत्वा, परिवहनदक्षतां सुधारयित्वा, परिचालनव्ययस्य न्यूनीकरणेन च वयं स्वप्रतिस्पर्धायाः सुधारं कर्तुं शक्नुमः । तत्सह, अधिकं सम्पूर्णं रसद-आपूर्ति-शृङ्खलां संयुक्तरूपेण निर्मातुं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं करणं विमानयानस्य मालवाहन-उद्यमानां च विकासाय अपि महत्त्वपूर्णा रणनीतिः अस्ति

संक्षेपेण चीन एवरग्राण्डे इत्यस्य परिसमापनविवादः आर्थिकक्षेत्रे एकः विशिष्टः प्रकरणः अस्ति, तस्य विमानपरिवहनस्य मालवाहनस्य च उद्योगस्य च सूक्ष्मः सम्बन्धः अस्ति आर्थिकविकासस्य तरङ्गे विभिन्नाः उद्योगाः परस्परं प्रभावं कुर्वन्ति, तेषां उपरि आश्रिताः च भवन्ति, केवलं परिवर्तनस्य निरन्तरं अनुकूलनं कृत्वा एव स्थायिविकासः सम्भवति ।