सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्य-उद्योगे परिवर्तनस्य पृष्ठतः : नवीन-रसद-स्थितेः अन्तर्राष्ट्रीय-राजनैतिक-घटनानां च मध्ये गुप्तः कडिः

ई-वाणिज्य-उद्योगे परिवर्तनस्य पृष्ठतः : नूतन-रसद-स्थितेः अन्तर्राष्ट्रीय-राजनैतिक-घटनानां च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाङ्गलादेशस्य पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्याः घटनां उदाहरणरूपेण गृह्यताम् एषा अन्तर्राष्ट्रीयराजनैतिकघटना विश्वे व्यापकं ध्यानं आकर्षितवती अस्ति। परन्तु यदा वयं स्वदृष्टिकोणं घरेलु-ई-वाणिज्य-उद्योगं प्रति प्रेषयामः तदा वयं पश्यामः यत् तस्य एकः अद्वितीयः विकास-सन्दर्भः अस्ति |

ई-वाणिज्य-उद्योगस्य उदयः रसद-समर्थनात् अविभाज्यः अस्ति । रसदस्य कुशलसञ्चालनेन उपभोक्तृभ्यः स्वस्य इष्टानि उत्पादनानि अल्पकाले एव प्राप्तुं शक्यन्ते । एतेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तते, अपितु व्यापारप्रतिरूपं, विपण्यप्रतिस्पर्धायाः स्वरूपं च गभीरं प्रभावितं भवति ।

रसदव्यवस्थायां द्रुतवितरणलिङ्कः महत्त्वपूर्णः अस्ति । एक्स्प्रेस् वितरणकम्पनयः उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये वितरणमार्गाणां अनुकूलनं निरन्तरं कुर्वन्ति तथा च वितरणवेगं सुधारयन्ति। तस्मिन् एव काले प्रौद्योगिक्याः उन्नत्या बुद्धिमान् रसदप्रबन्धनव्यवस्थाः अपि उद्भूताः, येन रसदस्य सटीकतायां नियन्त्रणक्षमतायां च महती उन्नतिः अभवत्

ई-वाणिज्यकम्पनीनां कृते उच्चगुणवत्तायुक्ताः रसदसेवाः उपभोक्तृणां आकर्षणार्थं महत्त्वपूर्णेषु कारकेषु अन्यतमाः अभवन् । ये ई-वाणिज्यमञ्चाः द्रुतं, सटीकं, विचारणीयं च रसदसेवाः प्रदातुं शक्नुवन्ति ते प्रायः तीव्रविपण्यस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति ।

परन्तु ई-वाणिज्य-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । द्रुतविकासप्रक्रियायां अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । यथा - रसदव्ययस्य वर्धनेन उद्यमानाम् उपरि किञ्चित् दबावः जातः । तदतिरिक्तं रसदवितरणप्रक्रियायां पर्यावरणसंरक्षणविषयेषु क्रमेण ध्यानं आकृष्टम् अस्ति ।

एतासां आव्हानानां सामना कर्तुं ई-वाणिज्यकम्पनयः रसद-उद्योगः च नवीनसमाधानानाम् अन्वेषणं निरन्तरं कुर्वन्ति । एकतः वयं रसदजालस्य अनुकूलनं कृत्वा संसाधनानाम् एकीकरणेन व्ययस्य न्यूनीकरणं कुर्मः अपरतः पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं हरितरसदस्य सक्रियरूपेण प्रचारं कुर्मः;

बाङ्गलादेशस्य प्रारम्भे उल्लिखितायाः राजनैतिकघटनायाः विषये प्रत्यागत्य यद्यपि तस्य ई-वाणिज्य-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि अधिक-स्थूल-दृष्ट्या अन्तर्राष्ट्रीय-स्थितौ परिवर्तनस्य वैश्विक-अर्थव्यवस्थायां प्रभावः भवितुम् अर्हति, यत् क्रमेण परोक्षरूपेण प्रभावितं करोति | ई-वाणिज्य उद्योगस्य विकासः।

संक्षेपेण, निरन्तरविकासस्य विकासस्य च प्रक्रियायां ई-वाणिज्य-उद्योगः रसद-अन्यक्षेत्राणि च परस्परं प्रचारं कुर्वन्ति, एकत्र विकासं च कुर्वन्ति तत्सह, अस्माभिः निरन्तरं विविधान् आव्हानान् प्रति प्रतिक्रियां दातुं, कालस्य परिवर्तनस्य अनुकूलनं च करणीयम्, येन स्थायिविकासः प्राप्तुं शक्यते |