समाचारं
समाचारं
Home> उद्योगसमाचारः> यदा आधुनिकव्यापारसामाजिककार्यक्रमाः मिलन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारजगति आदर्शनवाचारः विकासश्च शाश्वतविषयाः सन्ति । यथा ई-वाणिज्य-उद्योगः, प्रारम्भिक-सरल-अनलाईन-शॉपिङ्ग्-तः अद्यतन-विविध-सेवा-पर्यन्तं परिवर्तनं नेत्रयोः आकर्षकम् अभवत् । रसदः वितरणं च ई-वाणिज्यस्य महत्त्वपूर्णभागत्वेन द्रुतवितरणसेवानां कार्यक्षमता गुणवत्ता च उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रत्यक्षतया प्रभावितं करोति ।
सामाजिकस्तरस्य प्रमुखघटनानां घटनेन प्रायः व्यापकं जनस्य ध्यानं चर्चा च प्रवर्तते । यूके-देशे एकस्याः बालिकायाः हत्यायाः कारणात् समाजे एकां संवेदनशीलां तंत्रिकां स्पृशति, सामाजिकसुरक्षां स्थिरतां च निर्वाहयितुम् सर्वकारः, प्रासंगिकविभागाः च आपत्कालीनपरिहारं कर्तुं प्रेरिताः।
अतः, किं असम्बद्धप्रतीतस्य ई-वाणिज्य-उद्योगस्य, एतादृशानां सामाजिक-कार्यक्रमानाम् च वास्तवतः परस्परं किमपि सम्बन्धः नास्ति? न हि एतत् । प्रथमं सामाजिकमनोवैज्ञानिकदृष्ट्या प्रमुखघटनानां घटना जनानां उपभोगव्यवहारं प्रभावितं कर्तुं शक्नोति । तनावस्य, अस्वस्थतायाः च अधीनं जनाः मनोवैज्ञानिकसुखं प्राप्तुं वा व्यावहारिकआवश्यकतानां पूर्तये वा कतिपयानां वस्तूनाम् क्रयणं वर्धयितुं शक्नुवन्ति । यथा, यदा सामाजिकसुरक्षाघटनाभिः चिन्ता उत्पद्यते तदा गृहसुरक्षाउत्पादानाम्, आत्मरक्षणसाधनानाम् इत्यादीनां माङ्गल्यं वर्धयितुं शक्यते । ई-वाणिज्य-मञ्चाः एतस्याः माङ्गल्याः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च कुशल-आपूर्ति-शृङ्खलानां, एक्स्प्रेस्-वितरण-सेवानां च माध्यमेन उपभोक्तृभ्यः प्रासंगिक-वस्तूनि शीघ्रं वितरितुं शक्नुवन्ति ।
द्वितीयं, सामाजिकसंसाधनविनियोगस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि कतिपयेषु परिस्थितिषु महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नोति । आपत्कालस्य सम्मुखे समये सामग्रीनियोजनं परिवहनं च महत्त्वपूर्णम् अस्ति । ई-वाणिज्य-एक्सप्रेस्-कम्पनयः स्वस्य परिपक्व-रसद-जालस्य परिचालन-अनुभवेन च प्रभावितक्षेत्रेषु राहत-आपूर्तिं, दैनन्दिन-आवश्यकता-आदीन् शीघ्रं वितरितुं सर्वकाराणां दान-सङ्गठनानां च सहायतां कर्तुं शक्नुवन्ति एतादृशः सहकार्यः न केवलं उद्धारदक्षतायाः सुधारं कर्तुं शक्नोति, अपितु निगमसामाजिकदायित्वं प्रतिबिम्बयितुं शक्नोति।
तदतिरिक्तं सामाजिकघटनानां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासे अपि परोक्ष-प्रभावः भवितुम् अर्हति । यथा, प्रमुखघटनानां प्रतिक्रियारूपेण सर्वकारेण निर्गताः प्रासंगिकाः नीतयः नियमाः च रसदं, परिवहनं, गोदामप्रबन्धनम् इत्यादीन् प्रभावितं कर्तुं शक्नुवन्ति। ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां नीतिपरिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च नूतन-नियामक-वातावरणस्य अनुकूलतायै स्वव्यापार-रणनीतिषु शीघ्रमेव समायोजनं करणीयम् |.
सारांशतः यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः सामाजिक-कार्यक्रमाः च भिन्न-भिन्न-क्षेत्रेषु सन्ति इति भासते तथापि ते गहन-स्तरस्य अविच्छिन्नरूपेण सम्बद्धाः सन्ति एषः सम्बन्धः न केवलं सामाजिकव्यवस्थानां जटिलतां प्रतिबिम्बयति, अपितु अस्माकं कृते विविधानां आव्हानानां विषये चिन्तयितुं, तेषां निवारणाय च नूतनं दृष्टिकोणं प्रदाति ।