सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा अन्तर्राष्ट्रीयराजनैतिक उथल-पुथल: अप्रत्याशित-अन्तर्गन्ध"

"ई-वाणिज्य एक्स्प्रेस् तथा अन्तर्राष्ट्रीयराजनैतिक उथल-पुथलम्: अप्रत्याशित-अन्तर्गुथनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सशक्तः विकासः स्थिर-अन्तर्राष्ट्रीय-वातावरणात् अविभाज्यः अस्ति । यदा मध्यपूर्वे अशान्तिः इत्यादयः अन्तर्राष्ट्रीयतनावाः उत्पद्यन्ते तदा वैश्विकआपूर्तिशृङ्खलायां तस्य प्रभावः भवितुम् अर्हति । आपूर्तिशृङ्खलायां व्यत्ययस्य कारणेन कच्चामालस्य आपूर्तिः व्यवधानं भवितुम् अर्हति, येन ई-वाणिज्यस्य द्रुतवितरणस्य कृते आवश्यकानां पैकेजिंगसामग्रीणां, परिवहनसाधनानाम् इत्यादीनां उत्पादनं, आपूर्तिः च प्रभाविता भवति यथा, इराक्-देशे आक्रमणे अमेरिकीसैनिकानाम् आहतत्वस्य घटनायाः कारणात् अस्मिन् क्षेत्रे तनावस्य वृद्धिः भवितुम् अर्हति । यदि स्थितिः दुर्गता भवति, तैलस्य उत्पादनं परिवहनं च प्रभावितं करोति तर्हि प्रत्यक्षतया तैलस्य मूल्यवृद्धिः भविष्यति । तेलस्य मूल्येषु उतार-चढावः एक्स्प्रेस्-वितरण-व्ययस्य वृद्धिं करिष्यति, ई-वाणिज्य-एक्स्प्रेस्-वितरण-कम्पनीनां लाभ-मार्जिनं च संपीडयिष्यति ।

तत्सह अन्तर्राष्ट्रीयराजनीत्यां व्यापारनीतीनां ई-वाणिज्यस्य द्रुतवितरणस्य अपि महत्त्वपूर्णः प्रभावः भवति । अमेरिकादेशं उदाहरणरूपेण गृहीत्वा सर्वकारस्य व्यापारनिर्णयानां कारणेन व्यापारबाधानां वृद्धिः भवितुम् अर्हति । यथा, शुल्कं वर्धयित्वा सीमापारं ई-वाणिज्यस्य द्रुतवितरणस्य व्ययः वर्धते, उपभोक्तृभ्यः अन्यदेशेभ्यः मालक्रयणार्थं अधिकं मूल्यं दातव्यं भवितुम् अर्हति एतेन न केवलं उपभोक्तृणां क्रय-अभिप्रायः प्रभावितः भविष्यति, अपितु ई-वाणिज्य-कम्पनीः वर्धमान-व्ययस्य दबावस्य सामना कर्तुं स्वस्य आपूर्ति-शृङ्खलानां परिचालन-रणनीतीनां च समायोजनं कर्तुं प्रेरिताः भवितुम् अर्हन्ति

तदतिरिक्तं अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरता ई-वाणिज्यस्य द्रुतवितरणस्य रसदजालविन्यासं अपि प्रभावितं कर्तुं शक्नोति । यदा केषुचित् प्रदेशेषु स्थितिः अशांता भवति तदा रसदकम्पनयः क्षेत्रे स्वव्यापारजोखिमानां पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति, अपि च अस्थायीरूपेण केचन रसदस्थलानि बन्दं कर्तुं वा परिवहनमार्गान् समायोजयितुं वा शक्नुवन्ति एतेन निःसंदेहं रसदवितरणस्य समयः व्ययः च वर्धते तथा च ई-वाणिज्य-एक्सप्रेस्-वितरणसेवानां कार्यक्षमतां गुणवत्ता च न्यूनीकरिष्यते।

व्यक्तिगतदृष्ट्या अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं ई-वाणिज्यस्य द्रुतवितरणग्राहकानाम् अनुभवं अपि परोक्षरूपेण प्रभावितं करिष्यति। यदा अन्तर्राष्ट्रीयव्यापारतनावस्य कारणेन वस्तुनां मूल्यं अधिकं भवति अथवा आपूर्तिस्य अभावः भवति तदा उपभोक्तारः ऑनलाइन-शॉपिङ्ग् न्यूनीकर्तुं वा घरेलु-उत्पादं प्रति स्विच् कर्तुं वा शक्नुवन्ति । उपभोक्तृणां कृते तथा च ई-वाणिज्यकम्पनीनां कृते एतत् एकं आव्हानं वर्तते ये सीमापारं ई-वाणिज्यव्यापारे अवलम्बन्ते।

तद्विपरीतम्, ई-वाणिज्यस्य द्रुतवितरणस्य अन्तर्राष्ट्रीयविकासस्य प्रवर्धनार्थं स्थिरं अन्तर्राष्ट्रीयराजनैतिकवातावरणं अनुकूलं भवति । देशानाम् मध्ये मैत्रीपूर्णसहकार्यं व्यापारोदारीकरणं निवेशसुविधां च प्रवर्धयितुं शक्नोति, सीमापारं ई-वाणिज्यस्य द्रुतवितरणस्य परिचालनव्ययस्य जोखिमस्य च न्यूनीकरणं कर्तुं शक्नोति उदाहरणार्थं, अधिककुशलं सीमाशुल्कनिष्कासनतन्त्रं रसदसहकार्यसम्झौतां च स्थापयित्वा संकुलानाम् सीमाशुल्कनिष्कासनं त्वरितुं, वितरणदक्षतायां सुधारः, उपभोक्तृसन्तुष्टिः च सुधारः कर्तुं शक्यते

सारांशतः, यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः मुख्यतया वाणिज्यिक-सञ्चालनेषु सेवासु च केन्द्रितः अस्ति तथापि अन्तर्राष्ट्रीय-राजनैतिक-स्थितौ परिवर्तनं अदृश्य-हस्तवत् भवति, यत् पर्दापृष्ठे तस्य विकास-प्रक्षेपवक्रं शान्ततया प्रभावितं करोति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां सम्बन्धित-अभ्यासकानां च अन्तर्राष्ट्रीय-राजनैतिक-गतिशीलता-विषये निकटतया ध्यानं दातुं, सम्भाव्य-चुनौत्यैः सह सामना कर्तुं रणनीतयः लचीलेन समायोजितुं, स्थायि-विकास-प्राप्त्यर्थं अवसरान् च ग्रहीतुं आवश्यकता वर्तते अनिश्चिततापूर्णे अस्मिन् जगति परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य एव वयं घोरविपण्यस्पर्धायां अजेयः भवितुम् अर्हति ।