समाचारं
समाचारं
Home> उद्योगसमाचार> ई-वाणिज्य-विमाननयोः परिवर्तनस्य अन्तर्गतं आर्थिकगतिशीलता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य समृद्ध्या रसदस्य वितरणस्य च माङ्गल्याः तीव्रवृद्धिः अभवत् । ई-वाणिज्यस्य सफलतायाः प्रमुखेषु कारकेषु एकः कुशलः द्रुतवितरणसेवा अभवत् । परन्तु अस्य समृद्धस्य दृश्यस्य पृष्ठतः समस्यानां श्रृङ्खला अपि निगूढाः सन्ति । यथा, रसदव्ययः वर्धमानः, वितरणवेगस्य दबावः, पर्यावरणविचाराः च ।
तस्मिन् एव काले मध्यपूर्वे विमानसेवाभिः लेबनानदेशं प्रति गन्तुं गन्तुं च विमानयानानां रद्दीकरणेन न केवलं स्थानीययात्रिकाणां यात्रायोजना प्रभाविता, अपितु अर्थव्यवस्थायां अपि प्रभावः अभवत् पर्यटन-उद्योगे विघ्नं जातम्, तत्सम्बद्धव्यापारे बाधा अभवत्, येन मालस्य परिवहनं, परिसञ्चरणं च प्रभावितम् अस्ति ।
बृहत्तरदृष्ट्या द्वयोः असम्बद्धता दृश्यते, परन्तु वस्तुतः ते परस्परं बहुस्तरं प्रभावितं कुर्वन्ति । ई-वाणिज्यम् मालस्य द्रुतपरिवहनं प्राप्तुं स्थिरपरिवहनजालस्य उपरि अवलम्बते, विमानन-उद्योगे परिवर्तनेन परिवहनमार्गेषु समायोजनं, व्ययवृद्धिः च भवितुम् अर्हति ई-वाणिज्यकम्पनीनां कृते सम्भाव्यजोखिमानां निवारणाय आपूर्तिशृङ्खलारणनीतयः पुनः मूल्याङ्कनस्य आवश्यकता अस्ति इति अस्य अर्थः ।
उपभोक्तृणां कृते विमानन-उद्योगे अस्थिरतायाः कारणेन आयातित-वस्तूनाम् उपरि अवलम्बितानां केषाञ्चन ई-वाणिज्य-मञ्चानां अभावस्य सामना कर्तुं वा उत्पादस्य मूल्यं वर्धयितुं वा शक्यते रसदस्य दृष्ट्या मूलतः कुशलं द्रुतवितरणसेवा मार्गेषु परिवर्तनस्य कारणेन विलम्बं कर्तुं शक्नोति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति
तदतिरिक्तं औद्योगिकविकासस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य बाह्यवातावरणे परिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते यथा, अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कुर्वन्तु तथा च विमानयानस्य उपरि निर्भरतां न्यूनीकर्तुं विविधानि रसदमार्गाणि विकसितुं शक्नुवन्ति ।
नीतिस्तरस्य एतेषु परिवर्तनेषु सर्वकारेण ध्यानं दत्तुं, तत्सम्बद्धानि नीतयः निर्मातुं च आवश्यकता वर्तते येन ई-वाणिज्यस्य, रसद-उद्योगानाम् स्वस्थविकासस्य मार्गदर्शनं समर्थनं च करणीयम् |. तत्सह, अर्थव्यवस्थायां समानानां आपत्कालानाम् प्रभावस्य संयुक्तरूपेण प्रतिक्रियां दातुं अन्तर्राष्ट्रीयसहकार्यं समन्वयं च सुदृढं कर्तव्यम्।
संक्षेपेण ई-वाणिज्ये विमानन-उद्योगे च परिवर्तनं परस्परं सम्बद्धम् अस्ति, यत् आव्हानानि अवसरानि च आनयति । अस्मिन् जटिले आर्थिकवातावरणे स्थायिविकासं प्राप्तुं प्रासंगिककम्पनीनां उद्योगानां च तीक्ष्णदृष्टिकोणस्य लचीलप्रतिक्रियाणां च आवश्यकता वर्तते।