सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> "डेब्बी-तूफानस्य पृष्ठतः: ई-वाणिज्यस्य द्रुतवितरणस्य सामाजिकसञ्चालनस्य च अदृश्यः कडिः"

"डेब्बी-तूफानस्य पृष्ठतः: ई-वाणिज्यस्य द्रुतवितरणस्य सामाजिकसञ्चालनस्य च अदृश्यः कडिः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन जनानां उपभोगः जीवनशैल्या च बहु परिवर्तनं जातम् । अधुना जनाः केवलं मूषकस्य अथवा मोबाईल-फोनस्य पटलस्य क्लिक्-मात्रेण विश्वस्य सर्वेभ्यः वस्तूनि क्रेतुं शक्नुवन्ति, एतानि वस्तूनि उपभोक्तृभ्यः शीघ्रं सटीकतया च वितरितुं शक्यन्ते, यत् ई-वाणिज्यस्य द्रुतवितरणस्य कुशलसञ्चालनात् अविभाज्यम् अस्ति

परन्तु यदा डेब्बी-तूफान-सदृशाः प्राकृतिक-आपदाः आगच्छन्ति तदा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अपि महतीः आव्हानाः भवन्ति । यातायातस्य बाधाः, रसदसुविधानां क्षतिः च त्वरितप्रसवस्य महतीं कष्टं जनयति । अस्मिन् सन्दर्भे ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां शीघ्रं प्रतिक्रियां दातुं, उपभोक्तृणां हितस्य रक्षणार्थं स्ववितरण-रणनीतयः समायोजयितुं च आवश्यकता वर्तते ।

यथा, वयं स्थानीयसरकारैः, राहतसंस्थाभिः च सह सहकार्यं सुदृढं करिष्यामः, आपदा-राहत-सामग्रीणां, दैनन्दिन-आवश्यकतानां च वितरणं प्राथमिकताम् अददामः |. तस्मिन् एव काले आपदाग्रस्तक्षेत्राणां आवश्यकतानां समीचीनरूपेण पूर्वानुमानं कर्तुं तथा च सामग्रीभण्डारं, परिनियोजनं च पूर्वमेव सज्जीकर्तुं बृहत्दत्तांशः, कृत्रिमबुद्धिः इत्यादीनां तकनीकीसाधनानाम् उपयोगः भवति

अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन पर्यावरणस्य उपरि अपि निश्चितः प्रभावः अभवत् । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणं पर्यावरणस्य उपरि भारं जातम् अस्ति । चक्रवातादिप्राकृतिकविपदानां निवारणे अस्य अपशिष्टस्य निष्कासनं अपि महत्त्वपूर्णः विषयः अभवत् ।

पर्यावरणस्य दबावस्य न्यूनीकरणाय ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः हरित-पैकेजिंग-सामग्रीणां प्रचारार्थं, पैकेजिंग्-पुनःप्रयोगस्य पुनःप्रयोगस्य च सुदृढीकरणाय उपायाः कृताः सन्ति तस्मिन् एव काले वितरणमार्गानां अनुकूलनं कृत्वा वयं परिवहनदक्षतां सुधारयामः ऊर्जायाः उपभोगं कार्बन उत्सर्जनं च न्यूनीकरोमः ।

संक्षेपेण, सामाजिकसञ्चालनेषु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति । न केवलं जनानां उपभोगस्य आवश्यकतां पूरयति, अपितु प्राकृतिकविपदादिषु आपत्कालेषु प्रतिक्रियां दातुं सक्रियभूमिकां अपि निर्वहति । परन्तु विकासप्रक्रियायां उद्योगस्य दीर्घकालीनं स्थिरं च विकासं प्राप्तुं पर्यावरणसंरक्षणं स्थायिविकासं च प्रति अपि ध्यानं दातव्यम् ।