समाचारं
समाचारं
Home> Industry News> बाङ्गलादेशे राजनैतिक-अशान्तिः ई-वाणिज्य-रसदस्य च सम्भाव्यः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, राजनैतिक-अस्थिरता अर्थव्यवस्थायाः समग्र-सञ्चालनं प्रभावितं कर्तुं शक्नोति । बाङ्गलादेशसदृशे देशे आर्थिकव्यवस्था तुल्यकालिकरूपेण भंगुरा अस्ति, राजनैतिकपरिवर्तनेन आर्थिकक्षेत्रे उतार-चढावः सहजतया प्रवर्तयितुं शक्यते । अर्थव्यवस्थायाः भागत्वेन ई-वाणिज्य-उद्योगस्य विकासः समग्र-आर्थिक-वातावरणेन सह निकटतया सम्बद्धः अस्ति । यदा राजनैतिक-अशान्तिः अनिश्चित-आर्थिक-स्थितिं जनयति तदा उपभोक्तृणां क्रय-अभिप्रायः, व्यय-शक्तिः च प्रभाविता भवितुम् अर्हति, यत् ई-वाणिज्य-विक्रयणं प्रत्यक्षतया प्रभावितं करोति
द्वितीयं, ई-वाणिज्य-उद्योगे रसदः परिवहनं च प्रमुखं कडिम् अस्ति । राजनैतिक अशान्तिः परिवहनस्य आधारभूतसंरचनायाः क्षतिं जनयितुं शक्नोति, परिवहनरेखायाः अवरोधं च जनयितुं शक्नोति । मार्ग नाकाबंदीः परिवहनवाहनसुरक्षाविषयाणि च द्रुतवितरणं गम्भीररूपेण प्रभावितं करिष्यन्ति। एतेन न केवलं द्रुतवितरणविलम्बः भविष्यति, व्ययस्य वृद्धिः च भविष्यति, अपितु ई-वाणिज्य-शॉपिङ्ग्-विषये उपभोक्तृसन्तुष्टिः अपि न्यूनीभवति, तस्मात् ई-वाणिज्यस्य विकासः प्रभावितः भवितुम् अर्हति
अपि च राजनैतिक-अस्थिरता निवेश-वातावरणं प्रभावितं करिष्यति । एतादृशे वातावरणे ई-वाणिज्य-रसद-उद्योगेषु निवेशं कर्तुं देशी-विदेशीय-निवेशकाः सावधानाः भवितुम् अर्हन्ति । वित्तीयसमर्थनस्य अभावेन ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-कम्पनीनां कृते प्रौद्योगिकी-नवीनीकरणं, विपणानाम् विस्तारः, सेवा-गुणवत्ता-सुधारः च कठिनः भवति, अतः उद्योगस्य विकासः प्रतिबन्धितः भवति
तदतिरिक्तं सामाजिकाशान्तिः श्रमविपण्यस्य अस्थिरतां जनयितुं शक्नोति । ई-वाणिज्यम्, एक्स्प्रेस्-वितरण-उद्योगौ च परिचालनाय, वितरणाय च बहूनां श्रमबलानाम् उपरि अवलम्बते । यदि श्रमिकाः राजनैतिक-अशान्तिकारणात् बेरोजगारी-जोखिमस्य सामनां कुर्वन्ति, अथवा कार्यवातावरणं अस्थिरं भवति तर्हि तेषां कार्य-उत्साहः कार्यक्षमता च न्यूनीभवितुं शक्नोति, यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सामान्य-सञ्चालनस्य कृते अपि एकं आव्हानं वर्तते
संक्षेपेण यद्यपि बाङ्गलादेशे राजनैतिक-अशान्तिः ई-वाणिज्य-एक्सप्रेस्-वितरणात् दूरं प्रतीयते तथापि वस्तुतः अर्थव्यवस्था, रसद-निवेशः, श्रमः इत्यादिभिः अनेकैः पक्षैः तस्मिन् सम्भाव्यं नकारात्मकं प्रभावं कुर्वन् अस्ति स्थिरराजनैतिकवातावरणे एव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः निरन्तरं स्वस्थं च विकासं प्राप्तुं शक्नोति ।