सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अद्यतनसमाजस्य रसदक्षेत्रे नूतनपरिवर्तनानां अन्तर्राष्ट्रीयआपातकालानाञ्च सम्भाव्यसम्बन्धः

अद्यतनसमाजस्य रसदक्षेत्रे नूतनपरिवर्तनानां अन्तर्राष्ट्रीयआपातकालानाञ्च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यम् उदाहरणरूपेण गृह्यताम् यत् उपभोक्तृभ्यः विविधानि उत्पादनानि सुविधानुसारं प्राप्तुं शक्नुवन्ति इति कुशल-रसद-वितरणयोः उपरि अवलम्बते । रसदवेगस्य वृद्ध्या उपभोक्तृणां शॉपिङ्ग् अनुभवे महती उन्नतिः अभवत् ।

परन्तु रसद-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । वितरणव्ययस्य नियन्त्रणं, सेवागुणवत्तां सुनिश्चित्य च इत्यादीनि अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति । केषुचित् क्षेत्रेषु अपूर्णरसदसंरचना अपि तस्य विकासं सीमितं करोति ।

तस्मिन् एव काले प्रायः अन्तर्राष्ट्रीयस्तरस्य विविधाः आपत्कालाः भवन्ति । अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् बर्नार्डिनो-नगरे पर्वतपार्श्वे अग्निप्रकोपस्य स्थानीयनिवासिनः उपरि महत् प्रभावः अभवत् ।

यद्यपि ई-वाणिज्य-रसदस्य प्रत्यक्षतया एतादृशेषु आपत्कालेषु सम्बन्धः नास्ति इति भासते तथापि गहनतरस्तरस्य केचन सम्भाव्यसम्बन्धाः सन्ति । यथा - प्राकृतिक आपदाः वैश्विक-आपूर्ति-शृङ्खलानां स्थिरतां प्रभावितं कर्तुं शक्नुवन्ति ।

रसद-उद्योगः परिवहनजालस्य आधारभूतसंरचनायाः च उपरि अत्यन्तं निर्भरः अस्ति । एकदा प्राकृतिक आपदा भवति, मार्गाणां क्षतिः भवति, यातायातस्य बाधा भवति चेत् मालस्य परिवहनं बाधितं भविष्यति । एतेन न केवलं ई-वाणिज्य-आदेशानां वितरणविलम्बः भविष्यति, अपितु रसद-व्ययस्य वृद्धिः अपि भवितुम् अर्हति ।

तदतिरिक्तं आपत्कालेषु उपभोक्तृमागधायां परिवर्तनं भवितुं शक्नोति । संकटकाले जनानां कतिपयानां वस्तूनाम् आग्रहः अत्यन्तं वर्धयितुं शक्नोति, येन रसदस्य प्रतिक्रियायाः क्षमता परीक्षायां भवति ।

एतेषां आव्हानानां सामना कर्तुं रसदकम्पनीनां अनुकूलतां निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । सूचनानिर्माणनिर्माणं सुदृढं कुर्वन्तु, मार्गस्य स्थितिं मालवाहनस्य स्थितिं च वास्तविकसमये गृह्णन्तु, वितरणमार्गान् अनुकूलितुं च।

तत्सह विशेषपरिस्थितौ रसदस्य सुचारुप्रवाहं सुनिश्चित्य आपत्कालीनतन्त्रं संयुक्तरूपेण स्थापयितुं सर्वकारेण अन्यैः च सम्बन्धितविभागैः सह सहकार्यं करिष्यामः।

संक्षेपेण ई-वाणिज्य-रसदस्य विकासः विभिन्नैः अन्तर्राष्ट्रीय-स्थितैः सह अन्तरक्रियां करोति । अस्माभिः एतत् पूर्णतया साक्षात्कारः करणीयः, रसद-उद्योगस्य स्थायि-स्वस्थ-विकासः च प्रवर्धनीयः |