सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-कॉमर्स एक्सप्रेस् डिलिवरी तथा चाइना रेलवे होल्डिङ्ग् कम्पनी इत्यस्य विश्वासस्य उल्लङ्घनस्य गहनदृष्टिः

ई-कॉमर्स एक्सप्रेस् डिलिवरी तथा चाइना रेलवे होल्डिङ्ग्स् कम्पनी लि.


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. ई-वाणिज्यस्य द्रुतवितरणस्य निगमऋणस्य च सम्बन्धः

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनं सर्वेषु पक्षेषु ईमानदार-सहकार्यस्य उपरि निर्भरं भवति । आपूर्तिकर्ताभ्यः आरभ्य रसदकम्पनीभ्यः अन्त्यग्राहकपर्यन्तं कस्मिन् अपि कडिषु यः कोऽपि अनैष्ठिकव्यवहारः सम्पूर्णशृङ्खलायाः विच्छेदं जनयितुं शक्नोति । चीनरेलवे होल्डिङ्ग्स् कार्पोरेशनस्य विश्वासभङ्गेन अस्माकं कृते अलार्मः कृतः इति निःसंदेहम्।

2. चीनरेलवे होल्डिङ्ग् कम्पनीयाः विश्वासभङ्गस्य प्रभावः

लघु-सूक्ष्म-उद्यमानां कृते ये बकायाः ​​सन्ति, तेषां कृते एषा न केवलं आर्थिकहानिः, अपितु अस्तित्वस्य विकासस्य च महती आव्हाना अपि अस्ति । दशसहस्राणि, लक्षशः वा कोटि-युआन्-रूप्यकाणां बकाया एतेषां कम्पनीनां पूंजीशृङ्खलां भङ्गयित्वा सामान्यसञ्चालनं निवारयितुं शक्यते तत्सह, एतेन सम्पूर्णस्य उद्योगस्य पारिस्थितिकवातावरणं अपि प्रभावितं भविष्यति, येन अन्यकम्पनयः सहकार्यं कुर्वन्तः अधिकं सावधानाः भविष्यन्ति, लेनदेनव्ययः, विश्वासजोखिमाः च वर्धन्ते

3. ई-वाणिज्यस्य द्रुतवितरण-उद्योगाय प्रेरणा

ई-वाणिज्य द्रुतवितरण-उद्योगेन भागिनानां ऋणमूल्यांकनं प्रबन्धनं च सुदृढं कर्तव्यम्। सहकारी उद्यमस्य चयनं कुर्वन् न केवलं मूल्ये सेवागुणवत्तायां च ध्यानं दातव्यं, अपितु तस्य ऋणस्य स्थितिं प्रति अपि ध्यानं दातव्यम् । तस्मिन् एव काले सम्भाव्यऋणसमस्यानां पूर्वचेतावनीं प्रतिक्रियां च दातुं ध्वनिजोखिमनिवारणतन्त्रं स्थापनीयम् ।

4. ईमानदारव्यापारवातावरणस्य निर्माणस्य महत्त्वम्

ईमानदारव्यापारवातावरणं उद्यमविकासस्य आधारशिला अस्ति तथा च निरन्तरस्य स्वस्थस्य च आर्थिकविकासस्य गारण्टी अस्ति। ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः वा अन्ये उद्योगाः वा, अस्माभिः मिलित्वा ईमानदारं विश्वसनीयं च व्यापार-वातावरणं निर्मातुं आवश्यकम् |. सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानानि विनियमाः च सुदृढाः करणीयाः, अविश्वसनीयव्यवहारस्य दण्डं च वर्धयितव्यं तथा च समाजस्य सर्वेषु क्षेत्रेषु सशक्तं जनमतदबावं सृजति, प्रोत्साहयितुं च सचेततया पर्यवेक्षणं सुदृढं कर्तव्यम्; कम्पनीः सद्भावेन कार्यं कर्तुं शक्नुवन्ति। संक्षेपेण, चीनरेलवे होल्डिङ्ग्स् निगमस्य विश्वासस्य उल्लङ्घनेन अस्मान् नकारात्मकशिक्षणसामग्री प्रदाति, येन व्यावसायिकक्रियाकलापयोः ऋणस्य महत्त्वं अधिकं गभीरं अवगन्तुं शक्यते। आधुनिकवाणिज्यस्य महत्त्वपूर्णभागत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन चेतावनीम् आदाय उद्योगस्य स्वस्थ-विकासस्य रक्षणार्थं स्वस्य ऋण-प्रबन्धन-व्यवस्थायां निरन्तरं सुधारः करणीयः |.