सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> UBS’s Viewpoint इत्यस्य पृष्ठतः: ई-वाणिज्यस्य नूतनप्रवृत्तेः वित्तीयबाजारस्य च गुप्तसम्बन्धः

यूबीएस इत्यस्य दृष्टिकोणस्य पृष्ठतः : ई-वाणिज्यस्य नूतनप्रवृत्तेः वित्तीयविपण्यस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य तीव्रवृद्ध्या उपभोक्तृणां शॉपिङ्गस्य मार्गः, उद्यमानाम् विक्रयप्रतिमानं च परिवर्तितम् अस्ति । भौगोलिकप्रतिबन्धान् भङ्गयति, मालः उपभोक्तृभ्यः शीघ्रं सुलभतया च प्राप्तुं समर्थयति । तस्मिन् एव काले ई-वाणिज्येन रसद-उद्योगस्य प्रबल-विकासः अपि प्रवर्धितः, बहूनां कार्य-अवकाशानां च सृष्टिः अभवत् ।

ई-वाणिज्यस्य विकासेन आपूर्तिशृङ्खलाप्रबन्धने गहनः प्रभावः अभवत् । उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये उद्यमानाम् अधिककुशलसूचीप्रबन्धनस्य सटीकविपण्यपूर्वसूचनस्य च आवश्यकता वर्तते। एतेन न केवलं उद्यमानाम् परिचालनक्षमतायाः परीक्षणं भवति, अपितु सम्पूर्णस्य उद्योगशृङ्खलायाः सहकार्यस्य उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः भवन्ति ।

ई-वाणिज्यस्य समृद्ध्या वित्तीयसेवासु नवीनता अपि प्रवर्धिता अस्ति । भुगतानविधिषु विविधीकरणं, यथा मोबाईल-भुगतानम्, ई-वॉलेट् इत्यादीनां, उपभोक्तृभ्यः अधिकसुलभं सुरक्षितं च भुक्ति-अनुभवं प्रदाति तस्मिन् एव काले ई-वाणिज्य-मञ्चेषु वित्तीय-उत्पादाः, यथा उपभोक्तृ-ऋणं, आपूर्ति-शृङ्खला-वित्तम् इत्यादयः, उद्यमानाम् उपभोक्तृणां च कृते अधिकं वित्तीय-समर्थनं अपि ददति

यूबीएस-दृष्ट्या पुनः आगत्य ई-वाणिज्यस्य विकासः चीनस्य अर्थव्यवस्थायाः जीवनशक्तिं लचीलतां च किञ्चित्पर्यन्तं प्रतिबिम्बयति । वैश्विकस्थूलजोखिमानां वर्धमानस्य पृष्ठभूमितः चीनस्य शेयरबजारः तुल्यकालिकरूपेण रक्षात्मकः अस्ति, यत् ई-वाणिज्य इत्यादीनां उदयमानानाम् उद्योगानां स्थिरवृद्ध्या सह सम्बद्धं भवितुम् अर्हति ई-वाणिज्य-उद्योगस्य निरन्तर-नवीनीकरणेन विस्तारेण च आर्थिक-वृद्ध्यर्थं नूतन-प्रेरणा प्राप्ता, चीनीय-अर्थव्यवस्थायां विपण्य-विश्वासः च वर्धितः |.

संक्षेपेण, यद्यपि ई-वाणिज्यस्य विकासः यूबीएस-दृष्टिकोणैः सह प्रत्यक्षतया सम्बद्धः न प्रतीयते तथापि आर्थिकसंरचना, रोजगारः, आपूर्तिशृङ्खला, वित्तीयसेवा च इत्येतयोः प्रभावस्य माध्यमेन चीनीय-शेयर-बजारस्य प्रदर्शने परोक्ष-प्रभावः भवति भविष्यस्य विकासप्रवृत्तिः अधिकतया ग्रहीतुं अस्माभिः एतत् जटिलं आर्थिकसम्बन्धं व्यापकदृष्ट्या अवगन्तुं आवश्यकम्।