सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य चीनस्य ट्रामव्ययस्य च सम्भाव्यः चौराहः

ई-वाणिज्यस्य द्रुतवितरणस्य सम्भाव्यः चौराहः चीनस्य ट्रामव्ययस्य च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं चीनदेशे ट्राम-यानस्य मूल्यं पश्यामः । वालस्ट्रीट् निवेशबैङ्कानां विश्लेषणेन प्रमुखकारकाः प्रकाशिताः सन्ति । बैटरी-प्रौद्योगिक्याः उन्नतिः, उत्पादन-परिमाणस्य विस्तारः, आपूर्ति-शृङ्खलानां अनुकूलनं च सर्वेषां व्ययस्य न्यूनीकरणे महत्त्वपूर्णा भूमिका अस्ति । उद्योगस्य नेतारः इति नाम्ना BYD तथा Tesla इत्येतयोः प्रत्येकं प्रौद्योगिकी-नवीनीकरणे, व्यय-नियन्त्रणे च अद्वितीय-रणनीतयः प्रदर्शिताः सन्ति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अन्तिमेषु वर्षेषु तीव्र-विकासः अभवत् । रसदजालस्य निरन्तरं सुधारः वितरणदक्षतायाः सुधारः च उपभोक्तृभ्यः स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं समर्थयति । परन्तु अस्य पृष्ठतः व्ययविचारानाम् अपि श्रृङ्खला अस्ति । यथा परिवहनवाहनानां क्रयणं परिपालनं च, श्रमव्ययस्य व्ययः, गोदामसुविधानिर्माणम् इत्यादयः ।

अतः, ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य, चीनीय-ट्राम्-यानस्य च व्ययः कथं च्छेदयति ? एकतः रसदव्यवस्थायां वितरणयोः च ट्रामस्य प्रयोगः क्रमेण वर्धमानः अस्ति । पारम्परिक-इन्धन-वाहनानां तुलने विद्युत्-वाहनानां परिचालनव्ययस्य विशेषतः ऊर्जा-उपभोगस्य दृष्ट्या केचन लाभाः सन्ति । यथा यथा ट्राम-प्रौद्योगिकी परिपक्वा भवति, तस्य क्रूजिंग्-परिधिः वर्धते, चार्जिंग्-समयः च लघुः भवति, तथैव ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः दीर्घकालीन-सञ्चालन-व्ययस्य न्यूनीकरणाय केषाञ्चन वितरण-वाहनानां स्थाने ट्राम-वाहनानां स्थाने विचारं कर्तुं आरब्धाः सन्ति

अपरपक्षे ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन ट्राम-उद्योगे अपि परोक्षः प्रभावः अभवत् । ई-वाणिज्यव्यापारस्य वृद्ध्या सह रसदस्य वितरणस्य च माङ्गल्यं निरन्तरं वर्धते, येन ट्रामनिर्मातारः अनुसन्धानविकासयोः निवेशं वर्धयितुं उत्पादनक्षमतां च वर्धयितुं नूतनानां ऊर्जावितरणवाहनानां विपण्यमागधां पूरयितुं प्रेरिताः सन्ति तस्मिन् एव काले ई-वाणिज्य-मञ्चेभ्यः बृहत्-आँकडा ट्राम-कम्पनीभ्यः बहुमूल्यं सूचनां अपि प्रदाति, येन तेषां मार्केट-माङ्गं उपयोक्तृ-प्राथमिकता च अधिकतया अवगन्तुं साहाय्यं भवति, तस्मात् उत्पाद-निर्माणं मूल्यनिर्धारण-रणनीतयः च अनुकूलतां प्राप्नुवन्ति

तदतिरिक्तं द्वयोः सम्बन्धे नीतिवातावरणस्य अपि महत्त्वपूर्णा भूमिका भवति । अनुदानं, निःशुल्कपार्किङ्गं अन्ये च प्राधान्यपरिहाराः समाविष्टाः नूतनानां ऊर्जावाहनानां कृते सर्वकारस्य समर्थननीतिभिः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते विद्युत्-वाहनानि स्वीकर्तुं प्रोत्साहनं प्रदत्तम् अस्ति तस्मिन् एव काले ई-वाणिज्य-उद्योगस्य नियमाः, समर्थनं च परोक्षरूपेण रसदक्षेत्रे ट्राम-यानस्य अनुप्रयोगं प्रवर्धितवन्तः ।

संक्षेपेण, ई-वाणिज्यस्य द्रुतवितरणस्य चीनस्य ट्रामव्ययस्य च सम्बन्धः एकान्ते न विद्यते, अपितु परस्परं प्रभावितं करोति, प्रचारं च करोति । भविष्ये विकासे एतत् खण्डं अधिकं गभीरं भविष्यति, येन क्षेत्रद्वये अधिकाः अवसराः, आव्हानानि च आनयिष्यन्ति इति अपेक्षा अस्ति ।