सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> तेमुतः ई-वाणिज्यस्य पृष्ठतः नगरानां देशानाञ्च विकाससन्दर्भं दृष्ट्वा

तेमुतः ई-वाणिज्यस्य पृष्ठतः नगरानां देशानाञ्च विकाससन्दर्भं दृष्ट्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासं पश्यन् वाणिज्यस्य विकासः प्रायः नगरेषु परिवर्तनेन सह भवति । पारम्परिकव्यापारप्रतिरूपं नगराणि विशिष्टव्यापारिकक्षेत्राणि निर्मातुं प्रेरयति, परन्तु ई-वाणिज्यस्य उदयेन एतत् भौगोलिकप्रतिबन्धं भङ्गं भवति । एकः उदयमानः ई-वाणिज्यमञ्चः इति नाम्ना तेमु इत्यस्य प्रभावः सरलवस्तूनाम् लेनदेनात् परं गच्छति ।

नगरनियोजनदृष्ट्या तेमु-नगरस्य विकासेन रसदस्य, गोदामस्य च विन्यासस्य आवश्यकताः परिवर्तिताः । पूर्वं चञ्चलव्यापारजिल्हेषु बहूनां भौतिकभण्डाराणां केन्द्रीकरणस्य आवश्यकता आसीत्, परन्तु ई-वाणिज्यस्य कारणेन नगरस्य प्रत्येकस्मिन् कोणे उपनगरे अपि गोदामस्य विकीर्णता भवति एतेन न केवलं नगरकेन्द्रेषु भूमिदबावः न्यूनीकरोति, अपितु नगरस्य परिधिक्षेत्रेषु विकासस्य अवसराः अपि आनयन्ति ।

राष्ट्रियविकासाय टेमु इत्यादयः ई-वाणिज्यमञ्चाः औद्योगिक-उन्नयनं प्रवर्धयितुं रोजगार-संरचनायाः समायोजनं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति । एतेन सम्बन्धितप्रौद्योगिकीनां अनुसन्धानं विकासं च अनुप्रयोगं च चालितम्, रसदस्य, भुक्ति-आदि-उद्योगानाम् अभिनव-विकासः प्रवर्धितः, बहूनां नूतनानां कार्याणां सृष्टिः च अभवत् तत्सह लघुमध्यम-उद्यमानां विकासं अपि प्रवर्धयति, देशस्य आर्थिकवृद्धौ नूतनजीवनशक्तिं प्रविशति च

परन्तु तेमु-नगरस्य विकासः सुचारुरूपेण न अभवत् । गुणवत्तानिरीक्षणं, बौद्धिकसम्पत्त्याः रक्षणं, आँकडासुरक्षा इत्यादयः विषयाः इत्यादयः अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति । यदि एतासां समस्यानां सम्यक् समाधानं न भवति तर्हि ते न केवलं उपभोक्तृणां अधिकारान् हितं च प्रभावितं करिष्यन्ति, अपितु मञ्चस्य एव विकासं प्रतिबन्धयितुं शक्नुवन्ति, तस्मात् नगरनियोजनं राष्ट्रियविकासं च प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नुवन्ति

तदतिरिक्तं ई-वाणिज्यस्य तीव्रविकासस्य सामाजिकसंस्कृतौ अपि निश्चितः प्रभावः अभवत् । उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु प्रचण्डः परिवर्तनः अभवत्, अफलाइन-सामाजिक-अन्तर्क्रियायाः, शॉपिङ्ग्-अनुभवस्य च न्यूनतायाः कारणेन जनानां मध्ये प्रत्यक्ष-सञ्चारस्य न्यूनीकरणं भवितुम् अर्हति, समाजस्य समन्वयः अपि प्रभावितः भवितुम् अर्हति

संक्षेपेण यद्यपि टेमु केवलं ई-वाणिज्यम् नास्ति तथापि नगरनियोजनं राष्ट्रियविकासं च प्रवर्धयितुं तस्य सकारात्मकभूमिकां साक्षात्कर्तुं सर्वकारस्य, उद्यमानाम्, सर्वेषां सामाजिकदलानां च मिलित्वा पर्यवेक्षणं सुदृढं कर्तुं, नीतीनां अनुकूलनं कर्तुं, प्रतिभानां संवर्धनं च कर्तुं आवश्यकता वर्तते ई-वाणिज्य-उद्योगस्य स्वस्थं स्थायिविकासं च प्रवर्तयितुं।