सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "ई-वाणिज्य एक्स्प्रेस् तथा ब्राजीलस्य ऑप्टिकल फाइबर एंटी डम्पिंग अन्वेषणस्य श्रृङ्खला प्रतिक्रिया"

"ई-वाणिज्य एक्स्प्रेस् वितरणं ब्राजीलस्य फाइबर ऑप्टिक एण्टी-डम्पिंग अन्वेषणस्य च श्रृङ्खला प्रतिक्रिया"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य मूलभूतं स्थितिं अवगच्छामः । ई-वाणिज्यस्य तीव्रवृद्ध्या द्रुतवितरणव्यापारस्य प्रबलविकासः अभवत् अद्यत्वे जनाः सहजतया विविधवस्तूनि ऑनलाइन क्रेतुं शक्नुवन्ति, द्रुतगतिना सुलभतया च वितरणसेवानां आनन्दं लब्धुं शक्नुवन्ति। ई-वाणिज्यस्य द्रुतवितरणेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तते, अपितु रसदस्य, आपूर्तिशृङ्खलायाः अन्येषां च लिङ्कानां कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापयति।

ई-वाणिज्यस्य द्रुतवितरणस्य संचालने सुचारुसूचनाप्रवाहं सुनिश्चित्य कुशलसञ्चारप्रौद्योगिकी प्रमुखकारकेषु अन्यतमम् अस्ति । महत्त्वपूर्णसञ्चारसञ्चारमाध्यमत्वेन प्रकाशीयतन्तुस्य गुणवत्ता, आपूर्तिस्थिरता च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय महत्त्वपूर्णा अस्ति

चीनीय-आप्टिकल्-फाइबर-विषये ब्राजील-देशस्य डम्पिंग-विरोधी-अनुसन्धानस्य वैश्विक-ऑप्टिकल्-फाइबर-विपण्यस्य आपूर्ति-प्रतिरूपेण प्रभावः भवितुम् अर्हति । यदि ब्राजीलस्य विपण्यां चीनीयप्रकाशतन्तुः प्रतिबन्धितः भवति तर्हि वैश्विकप्रकाशतन्तुमूल्येषु उतार-चढावः भवितुम् अर्हति । एतेन निःसंदेहं ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते परिचालनव्ययः अनिश्चितता च वर्धते ये आँकडा-सञ्चारस्य संचारस्य च कृते ऑप्टिकल-फाइबर-इत्यस्य उपरि अवलम्बन्ते

तदतिरिक्तं आपूर्तिशृङ्खलायाः स्थिरता अपि प्रभाविता भवितुम् अर्हति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः सामान्यतया कच्चामालस्य उपकरणानां च समये आपूर्तिं सुनिश्चित्य आपूर्तिकर्ताभिः सह दीर्घकालीन-स्थिर-सहकारी-सम्बन्धं स्थापयितुं आवश्यकता भवति ऑप्टिकलफाइबर-आपूर्तिस्य अस्थिरता ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां आपूर्ति-शृङ्खला-योजनानि बाधितुं शक्नोति, तेषां सेवा-गुणवत्तां, वितरण-वेगं च प्रभावितं कर्तुं शक्नोति

प्रौद्योगिकी-नवाचारस्य दृष्ट्या एषा घटना ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः संचार-प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयितुं अपि प्रेरितुं शक्नोति सम्भाव्यतन्तुआपूर्तिसमस्यानां निवारणाय उद्यमाः उद्योगे प्रौद्योगिकी उन्नतिं प्रवर्धयितुं नूतनानि संचारप्रौद्योगिकीसमाधानं अन्वेष्टुं शक्नुवन्ति।

तत्सह, एतेन अन्तर्राष्ट्रीयविपण्यविस्तारस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते अपि अलार्मः ध्वनितम् अस्ति । वैश्वीकरणस्य प्रक्रियायां उद्यमानाम् अन्तर्राष्ट्रीयव्यापारनियमानां नीतीनां च परिवर्तनं प्रति अधिकं ध्यानं दातव्यं, तथा च जोखिममूल्यांकनं प्रतिक्रियारणनीतयः निर्मातुं च सुदृढं कर्तुं आवश्यकम्।

संक्षेपेण यद्यपि चीनस्य ऑप्टिकलफाइबरविरुद्धं ब्राजीलस्य डम्पिंगविरोधी अन्वेषणं प्रत्यक्षतया ऑप्टिकलफाइबर-उद्योगं लक्ष्यं करोति तथापि ई-वाणिज्य-एक्सप्रेस्-उद्योगे अपि तस्य सम्भाव्यः प्रभावः अस्ति यस्य अवहेलना कर्तुं न शक्यते ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः अस्याः घटनायाः विकासे निकटतया ध्यानं दत्त्वा परिवर्तनशील-बाजार-वातावरणे अनुकूलतां प्राप्तुं समये एव स्व-रणनीतयः समायोजितव्याः |.