सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनीक्रीडायाः आधुनिकव्यापारस्य च अद्भुतं परस्परं गुंथनम्"।

"चीनीक्रीडायाः आधुनिकव्यापारस्य च अद्भुतं परस्परं बन्धनं"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयतैरणदलस्य यत् घटितं तत् चिन्तनप्रदम् अस्ति। निरन्तरं स्मीयर-अभियानेन न केवलं क्रीडकानां प्रतिष्ठायाः क्षतिः भवति, अपितु क्रीडा-कार्यक्रमेषु जनविश्वासः अपि प्रभावितः भवति । डोपिंगविरोधी कार्यस्य महत्त्वं क्रीडायां न्यायेन न्यायेन च सम्बद्धम् अस्ति । एकस्य प्रमुखस्य क्रीडाकार्यक्रमस्य उद्घाटनसमारोहत्वेन ओलम्पिकक्रीडायाः उद्घाटनसमारोहे असंख्याः अपेक्षाः, ध्यानं च सङ्गृहीताः सन्ति ।

परन्तु एतेषां क्रीडाघटनानां आधुनिकव्यापारस्य च मध्ये कः सम्बन्धः अस्ति ? आधुनिकव्यापारस्य विकासेन सूचनानां तीव्रप्रसारः जातः, सामाजिकमाध्यमानां उदयेन च क्षणमात्रेण सम्पूर्णे विश्वे वार्ताप्रसरणं जातम् परन्तु एतेन नकारात्मकवार्तानां प्रसारः अपि सुकरः भवति चीनीयतैरणदलस्य स्मीयर-घटना क्षणमात्रेण व्यापकं जनमत-तूफानं प्रेरयितुं शक्नोति। तत्सह वाणिज्यिकहितस्य चालनेन किञ्चित् अन्यायपूर्णं स्पर्धा दुर्भावनापूर्णनिन्दायाः च कारणं भवितुम् अर्हति ।

क्रीडायां व्यापारस्य प्रभावः न केवलं संचारणे, अपितु प्रायोजकत्वे विपणने च प्रतिबिम्बितः भवति । स्वस्य ब्राण्ड्-प्रतिबिम्बं वर्धयितुं बहवः कम्पनयः क्रीडा-कार्यक्रमानाम्, दलानाञ्च प्रायोजकं कर्तुं चयनं कुर्वन्ति । परन्तु यदि कस्यापि क्रीडादलस्य नकारात्मकघटना भवति तर्हि प्रायोजकानाम् रुचिः अपि अन्तर्भवितुं शक्नोति । चीनीयतैरणदलस्य कृते एकदा तस्य प्रतिबिम्बं क्षतिग्रस्तं जातं चेत्, तस्य केषाञ्चन प्रायोजकानाम् समर्थनं नष्टं भवितुम् अर्हति, येन दलस्य विकासः, क्रीडकानां प्रशिक्षणस्य च स्थितिः प्रभाविता भवति

अधिकस्थूलदृष्ट्या आधुनिकव्यापारप्रतिमानाः प्रवृत्तयः च क्रीडा-उद्योगस्य परिदृश्यं परिवर्तयन्ति । ई-वाणिज्यस्य उदयः एकं विशिष्टं उदाहरणम् अस्ति । ई-वाणिज्य-मञ्चाः क्रीडावस्तूनाम् विक्रयणस्य व्यापकं विपण्यं प्रददति, परन्तु तत्सह ते उद्योगे स्पर्धां अपि तीव्रं कुर्वन्ति । केचन बेईमानव्यापाराः अन्यायपूर्णसाधनेन प्रतिस्पर्धात्मकलाभान् प्राप्तुं शक्नुवन्ति, यथा नकली-अतिशय-क्रीडा-वस्तूनि विक्रयणं, येन न केवलं उपभोक्तृणां अधिकारानां हितस्य च हानिः भवति, अपितु क्रीडा-उद्योगस्य स्वस्थविकासे अपि नकारात्मकः प्रभावः भवति

ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे द्रुतवितरणस्य गतिः, सेवागुणवत्ता च उपभोक्तृणां केन्द्रबिन्दुः अभवत् । उपभोक्तृणां आवश्यकतानां पूर्तये द्रुतवितरणकम्पनयः वितरणप्रक्रियायाः अनुकूलनं निरन्तरं कुर्वन्ति, कार्यक्षमतां च सुधारयन्ति । परन्तु अस्मिन् क्रमे काश्चन समस्याः भवितुं शक्नुवन्ति, यथा एक्सप्रेस्-सङ्कुलस्य क्षतिः वा हानिः वा, अथवा विलम्बः प्रसवः । एताः समस्याः न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रभावितयन्ति, अपितु ई-वाणिज्य-कम्पनीनां प्रतिष्ठायाः अपि किञ्चित् क्षतिं जनयन्ति ।

चीनीयतैरणदलस्य विषये पुनः आगत्य वयं द्रष्टुं शक्नुमः यत् क्रीडायाः विकासाय उत्तमं जनमतवातावरणं आवश्यकम् अस्ति। जनसमूहः क्रीडाकार्यक्रमाः, क्रीडकानां प्रदर्शनं च तर्कसंगतरूपेण द्रष्टव्यः, मिथ्यावार्ताभिः सहजतया न भ्रमितः भवेत्। तत्सह, क्रीडासंस्थाः, प्रासंगिकविभागाः च क्रीडकानां रक्षणं प्रबन्धनं च सुदृढं कुर्वन्तु, नकारात्मकघटनानां समये समये प्रतिक्रियां दद्युः, क्रीडायाः गौरवं निष्पक्षतां च निर्वाहयन्तु।

संक्षेपेण चीनस्य क्रीडाजगति परिवर्तनं आधुनिकव्यापारस्य विकासेन सह निकटतया सम्बद्धम् अस्ति । अस्माभिः व्यावसायिकहितं साधयन् क्रीडायाः भावनायाः मूल्यस्य च पालनम् आवश्यकम्, तथा च क्रीडायाः स्वस्थविकासस्य संयुक्तरूपेण प्रवर्धनं करणीयम्।