सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-कॉमर्स एक्सप्रेस् डिलिवरी तथा औषध दिग्गज कंपनीओं की परिवर्तनशील स्थिति

ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य औषधस्य च दिग्गजानां नित्यं परिवर्तमानः परिदृश्यः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अन्तिमेषु वर्षेषु तीव्रवृद्धिं कृतवान् अस्ति । ऑनलाइन-शॉपिङ्ग् इत्यस्य लोकप्रियतायाः कारणात् उपभोक्तृणां मालस्य वितरणवेगस्य सेवागुणवत्तायाः च अधिकाधिकाः आवश्यकताः सन्ति । प्रमुखाः ई-वाणिज्य-मञ्चाः, एक्स्प्रेस्-वितरण-कम्पनयः च रसद-दक्षतां सुधारयितुम्, सेवा-व्याप्ति-विस्तारार्थं च निवेशं वर्धितवन्तः । गोदामप्रबन्धनात् आरभ्य टर्मिनलवितरणपर्यन्तं प्रत्येकं लिङ्कं निरन्तरं नवीनतां अनुकूलनं च कुर्वन् अस्ति । बुद्धिमान् क्रमाङ्कनप्रणाली, ड्रोनवितरणं इत्यादीनां नवीनप्रौद्योगिकीनां प्रयोगेन ई-वाणिज्यस्य द्रुतवितरणं उपभोक्तृभ्यः अल्पसमये मालवितरणं कर्तुं समर्थं भवति

एकः प्रसिद्धः औषधकम्पनी इति नाम्ना तास्ली इत्यस्य ६.२ अर्बं स्वामित्वपरिवर्तनं चीनसंसाधनं प्रति व्यापकं ध्यानं आकर्षितवान् । एतत् प्रमुखं इक्विटीपरिवर्तनं न केवलं कम्पनीयाः सामरिकसमायोजनं सम्मिलितं भवति, अपितु औषधउद्योगे समेकनस्य प्रवृत्तिं अपि प्रतिबिम्बयति। अस्मिन् क्रमे कम्पनीयाः संसाधनविनियोगः, अनुसन्धानविकासदिशा, विपण्यविन्यासः इत्यादिषु पक्षेषु प्रमुखाः परिवर्तनाः भवितुम् अर्हन्ति यान् कैजिंग् गुओटाई मद्यं गतः, तथा च प्रायः २० कोटिः सम्बन्धितपक्षव्यवहाराः अद्यापि न निराकृताः, येन कम्पनीयाः आन्तरिकशासनस्य अनुपालनस्य च विषये विपण्यचिन्ता उत्पन्ना अस्ति

ई-वाणिज्यस्य द्रुतवितरणं औषधोद्योगः च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते, परन्तु वस्तुतः तेषां निकटसम्बन्धः अस्ति । औषधपदार्थानाम् वितरणार्थं अत्यन्तं उच्चाः रसदस्य आवश्यकताः सन्ति, तापमाननियन्त्रणं, सुरक्षां, समयसापेक्षता च सुनिश्चितं कर्तुं आवश्यकम् अस्ति । अस्य सशक्तस्य रसदजालस्य, तकनीकीक्षमतायाः च सह ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः औषध-उद्योगस्य कृते कुशल-वितरण-समाधानं प्रदातुं शक्नुवन्ति तस्मिन् एव काले औषध-उद्योगस्य विकासेन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य कृते नूतनाः व्यापार-वृद्धि-बिन्दवः अपि आगताः, यथा शीत-शृङ्खला-रसदः, औषध-ई-वाणिज्य-वितरणम् इत्यादयः

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य एकीकरणप्रक्रियायां औषधोद्योगे च केचन आव्हानाः अपि सन्ति । यथा, औषध-उत्पादानाम् विशेषतायाः कृते रसद-प्रक्रियायां उच्चतर-मानकानां पर्यवेक्षणस्य च आवश्यकता भवति, तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां अस्मिन् विषये अपर्याप्तः अनुभवः, प्रौद्योगिकी च भवितुम् अर्हति तदतिरिक्तं नीतिविनियमयोः प्रतिबन्धाः उद्योगमानकानां भेदाः अपि एतादृशाः कारकाः भवितुम् अर्हन्ति ये द्वयोः गहनसमायोजने बाधां जनयन्ति

ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते औषध-उद्योगेन सह सहकार्यस्य अवसरं ग्रहीतुं तेषां स्वकीयं प्रौद्योगिकी-अनुसन्धानं विकासं च सेवा-क्षमतां च सुदृढं कर्तुं, शीतशृङ्खला-रसद-विषये विशेष-वस्तूनाम् वितरणं च स्वस्य व्यावसायिक-स्तरं सुधारयितुम् आवश्यकम् अस्ति तत्सह, अस्माभिः औषधकम्पनीभिः सह सक्रियरूपेण संवादः, सहकार्यं च करणीयम्, तेषां आवश्यकताः अवगन्तुं, संयुक्तरूपेण समाधानं विकसितुं च। औषधकम्पनीनां कृते रसदसाझेदारानाम् चयनं कुर्वन् तेषां योग्यता, प्रतिष्ठा, सेवागुणवत्ता च व्यापकरूपेण विचारणीया येन औषधानां सुरक्षा, सटीकता, समये वितरणं च सुनिश्चितं भवति।

संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य औषध-उद्योगस्य च परस्परसम्बन्धः एकीकरणं च अवसरैः, आव्हानैः च परिपूर्णः क्षेत्रः अस्ति । सर्वेषां पक्षैः सक्रियरूपेण प्रतिक्रियां दातव्या, उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धनीयं, उपभोक्तृभ्यः उत्तमसेवाः उत्पादाः च प्रदातव्याः।