सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एप्पल्-भारतयोः ई-कॉमर्स-एक्सप्रेस्-वितरणस्य, गुप्त-व्ययस्य च सम्भाव्यं परस्परं संयोजनम्

एप्पल्-भारतयोः ई-वाणिज्यस्य एक्स्प्रेस्-वितरणस्य, गुप्तव्ययस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य उदाहरणं गृह्यताम् अस्य उच्चस्तरीयाः मोबाईलफोनाः चीनदेशे एव निर्मिताः सन्ति, येषु जटिलवित्तीयविचाराः सन्ति । मेड् इन चाइना इत्यस्य परिपक्वा औद्योगिकशृङ्खला, कुशलं उत्पादनक्षमता च अस्ति, या प्रभावीरूपेण व्ययस्य नियन्त्रणं कर्तुं शक्नोति तथा च उत्पादस्य गुणवत्तां सुनिश्चितं कर्तुं शक्नोति । यद्यपि भारतं स्वस्य निर्माण-उद्योगस्य विकासाय बहु परिश्रमं कुर्वन् अस्ति तथापि अपूर्ण-अन्तर्गत-संरचना, कठिन-आपूर्ति-शृङ्खला-प्रबन्धनम् इत्यादयः गुप्तव्ययः अधिकः एव अस्ति एतस्य एप्पल्-कम्पन्योः वैश्विकविन्यासे वित्तीयविवरणप्रदर्शने च महत्त्वपूर्णः प्रभावः भवति ।

अस्मिन् सन्दर्भे ई-वाणिज्यस्य द्रुतवितरणस्य विकासस्य तया सह सूक्ष्मः सम्बन्धः अस्ति । कुशलाः ई-वाणिज्य-एक्सप्रेस्-वितरणसेवाः मालस्य परिसञ्चरणं त्वरितुं, इन्वेण्ट्री-व्ययस्य न्यूनीकरणं, उपभोक्तृसन्तुष्टिं च सुधारयितुं शक्नुवन्ति । एप्पल् उत्पादानाम् इत्यादीनां उच्चमूल्यानां वस्तूनाम् कृते समये सटीकं च वितरणं महत्त्वपूर्णम् अस्ति।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि प्रतिस्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यां विशिष्टतां प्राप्तुं कम्पनयः स्ववितरणजालस्य अनुकूलनं निरन्तरं कुर्वन्ति, रसददक्षतायां च सुधारं कुर्वन्ति । ते सटीकपूर्वसूचनाः, बुद्धिमान् समयनिर्धारणं च प्राप्तुं बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां उन्नतप्रौद्योगिकीनां परिचयं कुर्वन्ति । एतेन न केवलं परिचालनव्ययस्य न्यूनीकरणं भवति, अपितु सेवायाः गुणवत्तायां सुधारः भवति, विपण्यप्रतिस्पर्धा च वर्धते ।

तत्सह, ई-वाणिज्यस्य द्रुतवितरणस्य विकासः अपि स्थूल-आर्थिक-वातावरणेन नीतिभिः च प्रभावितः भवति । सरकारीसमर्थननीतयः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासं प्रवर्धयितुं शक्नुवन्ति, यदा तु आर्थिक-उतार-चढावः माङ्गल्यां परिवर्तनं जनयितुं शक्नोति, यत् क्रमेण उद्योगस्य परिमाणं लाभं च प्रभावितं करोति

एप्पल् भारतं च पुनः। यदि भारतं विनिर्माण-उद्योगे स्वस्य प्रतिस्पर्धां वर्धयितुम् इच्छति, गुप्त-व्ययस्य न्यूनीकरणं च कर्तुम् इच्छति तर्हि आधारभूत-संरचनायाः सुधारः एव कुञ्जी अस्ति । एतदर्थं न केवलं विशालनिवेशस्य आवश्यकता वर्तते, अपितु सर्वकारेण प्रभावी योजनां प्रबन्धनं च आवश्यकम् । विकासप्रक्रियायां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अन्य-उद्योगानाम् अनुभवात् अपि शिक्षितुं शक्नोति, सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं, विपण्य-स्थानस्य विस्तारं कर्तुं च शक्नोति

संक्षेपेण वैश्वीकरणस्य आर्थिकक्षेत्रे विविधाः उद्योगाः क्षेत्राणि च परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरणं स्वतन्त्रं प्रतीयते तथापि वस्तुतः अनेकेषां आर्थिकघटनानां सह निकटतया सम्बद्धम् अस्ति, येन भविष्यस्य व्यापार-परिदृश्यस्य संयुक्तरूपेण आकारः भवति