सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> ई-वाणिज्य रसदस्य विविधसामाजिकतत्त्वानां च परस्परं गूंथितविकासः

ई-वाणिज्यरसदस्य विविधसामाजिकतत्त्वानां च परस्परं सम्बद्धः विकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य विकासः परिवहन-उद्योगेन सह निकटतया सम्बद्धः अस्ति । यथा यथा द्रुतवितरणव्यापारस्य परिमाणं वर्धते तथा तथा मार्गः, रेलमार्गः, विमानयानम् इत्यादीनां परिवहनपद्धतीनां माङ्गल्यं अपि वर्धते । द्रुतप्रसवस्य आवश्यकतानां पूर्तये परिवहनजालस्य निरन्तरं अनुकूलनं उन्नयनं च आवश्यकम् । अस्मिन् न केवलं परिवहनमार्गानां वर्धनं परिवहनदक्षतायाः उन्नयनं च अन्तर्भवति, अपितु विभिन्नपरिवहनविधानां मध्ये सम्पर्कस्य समन्वयस्य च सुदृढीकरणम् अपि आवश्यकम् अस्ति यथा, केचन बृहत् ई-वाणिज्यमञ्चाः विमानसेवाभिः सह सहकार्यं कृत्वा विशेषमालवाहनविमानयानानि उद्घाटितवन्तः येन अल्पतमसमये मालस्य गन्तव्यस्थानेषु वितरणं कर्तुं शक्यते इति सुनिश्चितं भवति तस्मिन् एव काले रेलविभागेन दीर्घदूरयानस्य कार्यक्षमतां स्थिरतां च वर्धयितुं विशेषाः ई-वाणिज्य-रेलयानानि अपि प्रारब्धाः ।

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणं सूचनाप्रौद्योगिक्याः विकासेन सह अपि निकटतया सम्बद्धम् अस्ति । द्रुतवितरण-उद्योगे बृहत्-आँकडा, कृत्रिम-बुद्धि-आदि-प्रौद्योगिकीनां अनुप्रयोगेन रसद-वितरणं च अधिकं बुद्धिमान् सटीकं च अभवत् उपभोक्तृक्रयणव्यवहारस्य रसददत्तांशस्य च विश्लेषणं कृत्वा ई-वाणिज्यमञ्चाः माङ्गस्य पूर्वानुमानं कर्तुं, सूचीप्रबन्धनस्य अनुकूलनं कर्तुं, द्रुतवितरणकम्पनीनां कृते अधिकं उचितं वितरणमार्गनियोजनं च प्रदातुं शक्नुवन्ति तस्मिन् एव काले बुद्धिमान् गोदामप्रणालीनां, स्वचालितक्रमणसाधनानाम् इत्यादीनां प्रयोगेन द्रुतवितरणप्रक्रियायाः कार्यक्षमतायाः सटीकतायां च महती उन्नतिः अभवत्

परन्तु ई-वाणिज्यस्य द्रुतवितरणेन अपि तस्य विकासकाले काश्चन पर्यावरणसमस्याः आगताः सन्ति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणं पर्यावरणस्य उपरि दबावं जनयति । पर्यावरणप्रदूषणं न्यूनीकर्तुं द्रुतवितरणकम्पनीभिः ई-वाणिज्यमञ्चैः च हरितपैकेजिंगसामग्रीणां प्रचारार्थं पैकेजिंगपुनःप्रयोगस्य सुदृढीकरणाय च उपायाः कृताः सन्ति तस्मिन् एव काले केचन प्रदेशाः संसाधनानाम् पुनःप्रयोगस्य दरं सुधारयितुम् एक्स्प्रेस् पैकेजिंग् अपशिष्टानां पुनःप्रयोगव्यवस्थायाः स्थापनायाः अन्वेषणं आरब्धवन्तः

ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन कार्यविपण्ये अपि प्रभावः अभवत् । एकतः एतेन बहूनां कार्याणां अवसराः सृज्यन्ते, यत्र कूरियर, क्रमाङ्कनकर्ता, गोदामप्रबन्धकाः इत्यादीनि मूलभूतपदानि, तथैव रसदनियोजकाः, आँकडाविश्लेषकाः च इत्यादीनि मध्यतः उच्चस्तरीयपदानि च सन्ति अपरपक्षे स्वचालनप्रौद्योगिक्याः प्रयोगेण केचन पारम्परिकाः पदाः प्रतिस्थापनस्य जोखिमस्य सामनां कर्तुं शक्नुवन्ति, येन अभ्यासकारिणः स्वकौशलस्य निरन्तरं सुधारं कर्तुं उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलतां प्राप्तुं अपि प्रोत्साहयन्ति

सामाजिकदृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य लोकप्रियतायाः कारणेन जनानां जीवनशैल्याः उपभोगस्य आदतौ च परिवर्तनं जातम् । जनाः विश्वस्य सर्वेभ्यः वस्तूनि क्रेतुं शक्नुवन्ति, गृहात् निर्गत्य सुलभसेवासु आनन्दं च लब्धुं शक्नुवन्ति । परन्तु तत्सह, तस्य कारणेन केचन भौतिकभण्डाराः अपि प्रभाविताः भवितुम् अर्हन्ति, येन पारम्परिकवाणिज्यस्य विकासः प्रभावितः भवति । अतः ई-वाणिज्यस्य द्रुतवितरणस्य विकासं प्रवर्धयन् ऑनलाइन-अफलाइन-वाणिज्यस्य सन्तुलितं विकासं कथं प्राप्तुं शक्यते इति चिन्तनीयः प्रश्नः।

संक्षेपेण, आधुनिक-आर्थिक-सामाजिक-विकासस्य महत्त्वपूर्ण-भागत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरणं अवसरान्, आव्हानान् च आनयति । केवलं निरन्तरं नवीनतां कृत्वा, प्रबन्धनस्य अनुकूलनं कृत्वा, सहकार्यं सुदृढं कृत्वा एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, जनानां जीवने अधिकसुविधां कल्याणं च आनेतुं शक्नुमः |.