सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य रेडियो-दूरदर्शनस्य तथा उदयमानव्यापाररूपस्य अन्तर्बुननम् सम्भावना च

चीनस्य रेडियो-दूरदर्शनयोः उदयमानव्यापाररूपयोः च परस्परं बन्धनं सम्भावना च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणम् इत्यादयः उदयमानाः व्यापाररूपाः अपि जनानां जीवनशैल्याः उपभोग-अभ्यासेषु च आतङ्कजनक-दरेन परिवर्तनं कुर्वन्ति |. यद्यपि रेडियो-दूरदर्शनक्षेत्रात् भिन्नवर्गेषु अन्तर्भवति इति भासते तथापि वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति ।

उपयोक्तृ-आवश्यकतानां दृष्ट्या रेडियो-दूरदर्शनेन प्रदत्ता समृद्धा सामग्री जनानां आध्यात्मिक-आवश्यकतानां पूर्तिं करोति, यदा तु ई-वाणिज्य-एक्सप्रेस्-वितरणं भौतिक-आवश्यकतानां पूर्तिं करोति उभौ अपि उपयोक्तृ-अनुभवं सुधारयितुम्, सेवानां निरन्तरं अनुकूलनं कृत्वा उपभोक्तृणां वर्धमानानाम् अपेक्षाणां पूर्तये च प्रतिबद्धौ स्तः ।

तकनीकीस्तरस्य रेडियो-दूरदर्शनजालस्य उन्नयनं ई-वाणिज्यस्य द्रुतवितरणस्य बुद्धिमान् विकासस्य सदृशम् अस्ति । रेडियो-दूरदर्शन-जालम् उच्च-परिभाषा-चित्र-गुणवत्ता, सुचारु-कार्यक्रम-प्लेबैक्, विविध-अन्तर्क्रियाशील-कार्यं च प्राप्तुं उन्नत-प्रौद्योगिक्याः उपरि निर्भरं भवति; .

तदतिरिक्तं विपण्यप्रतिस्पर्धायाः दृष्ट्या चीनरेडियोदूरदर्शनं च अन्तर्जालवीडियोमञ्चेभ्यः आव्हानानां सामनां करोति, उपयोक्तृन् आकर्षयितुं निरन्तरं नवीनतां कर्तुं आवश्यकम्। ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि घोर-प्रतिस्पर्धायां वर्तते, सेवा-गुणवत्तां सुधारयित्वा, व्ययस्य न्यूनीकरणेन च विपण्यभागं जित्वा अस्ति ।

संक्षेपेण, यद्यपि चीन-रेडियो-दूरदर्शन-ई-वाणिज्य-एक्सप्रेस्-योः मध्ये व्यापाररूपेषु भेदाः सन्ति तथापि ते द्वौ अपि कालस्य परिवर्तनस्य अनुकूलतां कुर्वतः सामाजिकविकासे योगदानं दातुं च प्रयतन्ते भविष्ये प्रौद्योगिक्याः अग्रे विकासेन उपयोक्तृआवश्यकतानां निरन्तरविकासेन च अधिकक्षेत्रेषु एकीकरणं सहकारिविकासं च प्राप्तुं द्वयोः अपेक्षा अस्ति