सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनी उद्यमानाम् उदयः नवीनव्यापारप्रवृत्तयः च

चीनी उद्यमानाम् उदयः नवीनव्यापारप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३३ चीनीयकम्पनयः फॉर्च्यून ग्लोबल ५०० सूचीयां सन्ति, झेजियांग्-नगरस्य १० कम्पनयः अपि शॉर्टलिस्ट्-मध्ये सन्ति, एषा उपलब्धिः चीनस्य अर्थव्यवस्थायाः प्रबलविकासं दर्शयति । एताः कम्पनयः पारम्परिकनिर्माणात् आरभ्य उदयमानप्रौद्योगिकीउद्योगपर्यन्तं बहवः क्षेत्राणि आच्छादयन्ति, चीनस्य औद्योगिकसंरचनायाः विविधीकरणं उन्नयनं च प्रदर्शयन्ति

एषः विकासः न केवलं बृहत् उद्यमानाम् उदये प्रतिबिम्बितः भवति, अपितु सम्पूर्णे व्यापारिकपारिस्थितिकीतन्त्रे परिवर्तनस्य श्रृङ्खलां अपि प्रेरयति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा उपभोक्तृमागधाः परिवर्तन्ते तथा तथा व्यापारप्रतिमानाः निरन्तरं नवीनतां कुर्वन्ति ।

यथा, अन्तर्जाल-उपभोगस्य उदयेन रसद-उद्योगस्य तीव्रविकासः प्रवर्धितः । यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य प्रत्यक्षं उल्लेखः नास्ति तथापि तस्य पृष्ठतः रसदसमर्थनं ऑनलाइनव्यवहारस्य साकारीकरणे एकः प्रमुखः कडिः अस्ति । कुशलं रसदवितरणव्यवस्था उपभोक्तृभ्यः शीघ्रं मालम् प्राप्तुं शक्नोति तथा च शॉपिङ्ग-अनुभवं सुदृढं करोति ।

रसद-उद्योगस्य विकासेन क्रमेण ऑनलाइन-उपभोगस्य अधिका वृद्धिः अभवत् । सुविधाजनक-रसद-सेवाभिः उपभोक्तृणां शॉपिङ्ग्-दहलीजं न्यूनीकृत्य क्रयणस्य इच्छा वर्धिता, अतः अधिकानि कम्पनयः ऑनलाइन-विक्रय-मार्गाणां विकासाय धक्कायन्ति

तत्सह, एतेन उद्यम-आपूर्ति-शृङ्खला-प्रबन्धनस्य अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । उद्यमानाम् अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं आवश्यकं भवति तथा च मालस्य समये आपूर्तिः सुनिश्चित्य मालस्य समये एव आपूर्तिः सुनिश्चितः भवति तथा च व्ययस्य न्यूनीकरणं भवति।

अस्मिन् क्रमे बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां महत्त्वपूर्णा भूमिका अस्ति । विशालमात्रायां आँकडानां विश्लेषणं कृत्वा कम्पनयः उपभोक्तृव्यवहारं विपण्यप्रवृत्तिं च अधिकतया अवगन्तुं शक्नुवन्ति, येन ते अधिकसूचितनिर्णयान् कर्तुं शक्नुवन्ति ।

तदतिरिक्तं उद्यमानाम् मध्ये स्पर्धा केवलं उत्पादानाम् मूल्येषु च सीमितं नास्ति सेवायाः गुणवत्ता, वितरणस्य गतिः च प्रतिस्पर्धायाः नवीनं केन्द्रं जातम्। ये कम्पनयः उच्चगुणवत्तायुक्तानि रसदसेवाः दातुं शक्नुवन्ति ते प्रायः विपण्यां विशिष्टाः भवितुम् अर्हन्ति ।

संक्षेपेण, फॉर्च्यून ५०० सूचीयां चीनीयकम्पनीनां उत्कृष्टं प्रदर्शनं न केवलं कम्पनीयाः स्वस्य सामर्थ्यं प्रतिबिम्बयति, अपितु सम्पूर्णव्यापारवातावरणस्य सुधारं नवीनतां च चालयति, अर्थव्यवस्थायाः स्थायिविकासे प्रबलं गतिं प्रविशति।