सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यम् अप्रत्याशितघटनानां पृष्ठतः विकाससन्दर्भः च

ई-वाणिज्यस्य अप्रत्याशितघटनानां च पृष्ठतः विकाससन्दर्भः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य उदयेन द्रुतवितरण-उद्योगस्य प्रबलविकासः अभवत् । आदेशस्थापनात् आरभ्य मालस्य प्राप्तिपर्यन्तं कुशलं रसदजालं उपभोक्तृभ्यः मालस्य शीघ्रं वितरणं कर्तुं शक्नोति । तथापि अस्य पृष्ठतः अनेकानि आव्हानानि अपि सन्ति ।

यथा, ई-वाणिज्यकम्पनीनां कृते रसदव्ययनियन्त्रणं प्रमुखः विषयः अभवत् । सेवागुणवत्तां सुनिश्चित्य कथं व्ययस्य न्यूनीकरणं लाभं च अधिकतमं करणीयम् इति तेषां निरन्तरं अन्वेषणं भवति। तस्मिन् एव काले एक्स्प्रेस् पैकेजिंग् इत्यस्य पर्यावरणसंरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः अभवन् । प्लास्टिकपैकेजिंग् इत्यस्य बृहत् परिमाणं न केवलं पर्यावरणस्य उपरि दबावं जनयति, अपितु सामाजिकचिन्ताम् अपि जनयति ।

पुनः चियाङ्ग माई प्रान्ते दुर्घटनाम् अवलोक्य यात्रायां सुरक्षायाः विषये ध्यानं दातुं स्मरणं करोति। अस्य च ई-वाणिज्यस्य द्रुतवितरणेन सह अपि किञ्चित् सूक्ष्मः सम्बन्धः अस्ति ।

ई-वाणिज्यक्षेत्रे ग्राहकसन्तुष्टिः महत्त्वपूर्णा अस्ति । द्रुतवितरणस्य समये वितरणं मालस्य अक्षुण्णता च सर्वे महत्त्वपूर्णाः कारकाः सन्ति ये उपभोक्तृमूल्यांकनं प्रभावितयन्ति । तथैव पर्यटन-उद्योगे पर्यटन-सुरक्षा, सन्तुष्टिः च मुख्यचिन्ताः सन्ति ।

ई-वाणिज्यकम्पनीनां कृते तेषां आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनं करणीयम्, रसददक्षता च सुधारः करणीयः । बृहत् आँकडानां बुद्धिमान् प्रौद्योगिक्याः च माध्यमेन सटीकं सूचीप्रबन्धनं वितरणनियोजनं च प्राप्यते ।

पर्यटनसुरक्षाविषयेषु निबद्धे सति प्रासंगिकविभागानाम् पर्यटन उद्यमानाञ्च जोखिममूल्यांकनं पूर्वचेतावनीतन्त्रं च सुदृढं कर्तुं पूर्णसुरक्षाप्रशिक्षणं सुरक्षापरिहारं च प्रदातुं आवश्यकता वर्तते।

संक्षेपेण, ई-वाणिज्यस्य द्रुतवितरणस्य विकासः वा पर्यटनसुरक्षायाः गारण्टी वा, सर्वेषां पक्षेभ्यः अधिकस्थायित्वं, सुरक्षितं, अधिकसन्तोषजनकं च विकासं प्राप्तुं मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।