समाचारं
समाचारं
Home> उद्योग समाचार> ई-वाणिज्य रसदस्य तथा क्रीडाकार्यक्रमस्य पृष्ठतः उद्योगस्य सम्बद्धता विकासश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-रसदस्य कुशल-सञ्चालनेन उपभोक्तृभ्यः अल्पकाले एव स्वस्य इष्टानि उत्पादनानि प्राप्तुं शक्यन्ते । आदेशस्य क्षणात् आरभ्य रसदप्रक्रियाणां श्रृङ्खला निकटतया कार्यं कर्तुं आरभते । गोदामप्रबन्धनस्य अनुकूलनेन परिवहनमार्गस्य उचितनियोजनेन मालस्य समये वितरणं भवति इति सुनिश्चितं भवति;
परन्तु ई-वाणिज्य-रसदस्य विकासः सुचारुरूपेण न प्रचलति । अस्य समक्षं बहवः आव्हानाः सन्ति, यथा शिखरकालेषु रसदस्य जामः, परिवहने दुर्गन्धस्य प्रभावः, टर्मिनलवितरणस्य कष्टानि च एतासां समस्यानां समाधानार्थं रसदकम्पनयः प्रौद्योगिक्याः प्रबन्धनप्रतिमानयोः च नवीनतां निरन्तरं कुर्वन्ति । उदाहरणार्थं, बुद्धिमान् क्रमाङ्कनप्रणालीनां उपयोगः क्रमणदक्षतायाः उन्नयनार्थं भवति
तत्सह ई-वाणिज्यरसदस्य विकासेन पर्यावरणस्य उपरि अपि निश्चितः प्रभावः अभवत् । पैकेजिंग् सामग्रीनां बृहत् परिमाणेन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च भवति । सततविकासं प्राप्तुं कम्पनीभिः हरितरसदप्रतिमानानाम् अन्वेषणं, पुनःप्रयोगयोग्यपैकेजिंगसामग्रीणां प्रचारः, कार्बन उत्सर्जनस्य न्यूनीकरणाय वितरणमार्गाणां अनुकूलनं च आरब्धम् अस्ति
रोचकं तत् अस्ति यत् यदा वयं क्रीडाक्षेत्रं प्रति ध्यानं प्रेषयामः तदा वयं केचन समानताः प्राप्नुमः । ट्रैक-एण्ड्-फील्ड्-इवेण्ट्-इत्येतत् उदाहरणरूपेण गृहीत्वा, क्रीडकानां प्रशिक्षणं, स्पर्धानां आयोजनं, प्रेक्षकाणां दर्शन-अनुभवः च सर्वाणि कुशल-प्रबन्धन-सञ्चालनयोः अविभाज्यम् अस्ति
यथा क्रीडकानां क्षेत्रे उत्तमं परिणामं प्राप्तुं प्रशिक्षणयोजनानि सामरिकव्यवस्था च सावधानीपूर्वकं विकसितुं आवश्यकं भवति तथा ई-वाणिज्यरसदस्य कृते अपि मालस्य सुचारुपरिवहनं सुनिश्चित्य सटीकनियोजनानि रणनीतयः च आवश्यकाः सन्ति आयोजनस्थलस्य निर्माणं, उपकरणपरिवहनं, कार्मिकनियोजनम् इत्यादीनि अपि रसदनिर्धारणस्य सदृशं भवति
प्रेक्षकाणां दृष्ट्या ते आयोजनस्थले सुचारुतया आगत्य उच्चगुणवत्तायुक्तानि दृश्यसेवानि आनन्दयितुं अपेक्षन्ते । एतत् यथा उपभोक्तारः ई-वाणिज्य-शॉपिङ्ग्-द्वारा शीघ्रं, समीचीनतया, सन्तोषजनकतया च माल-प्राप्तेः अपेक्षां कुर्वन्ति ।
सारांशतः यद्यपि ई-वाणिज्य-रसदस्य, क्रीडा-कार्यक्रमस्य च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि प्रबन्धनस्य, संचालनस्य, सेवायाः च दृष्ट्या तेषु बहवः समानाः सन्ति परस्परं सन्दर्भं शिक्षणं च क्षेत्रद्वयस्य निरन्तरं विकासाय सुधाराय च सहायकं भविष्यति।