सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> अगस्तमासस्य ५ दिनाङ्के वित्तीयविपण्यं अशांतम् आसीत्, ए-शेयरस्य आकस्मिकवृद्धेः पृष्ठतः च अन्तर्निहितः तर्कः

अगस्तमासस्य ५ दिनाङ्के वित्तीयविपण्यं अशांतम् आसीत्, ए-शेयरस्य आकस्मिकवृद्धेः पृष्ठतः च अन्तर्निहितः तर्कः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं वैश्विक-आर्थिक-परिदृश्ये परिवर्तनं अस्माभिः अवश्यं गृहीतव्यम् | अन्तर्राष्ट्रीयव्यापारस्य विकासेन सह विभिन्नदेशानां अर्थव्यवस्थानां परस्परनिर्भरता निरन्तरं वर्धते । यदा केचन प्रमुखाः अर्थव्यवस्थाः मन्दतायाः लक्षणं दर्शयन्ति तदा तस्य प्रभावः विश्वे शीघ्रमेव तरङ्गितुं शक्नोति । चीनस्य अर्थव्यवस्थायां अन्तिमेषु वर्षेषु दृढं लचीलतां स्थिरतां च प्रदर्शितवती, यत् ए-शेयरस्य स्थिरप्रदर्शनस्य आधारं प्रददाति ।

द्वितीयं, घरेलु औद्योगिकसंरचनायाः दृष्ट्या नूतना अर्थव्यवस्थायाः उदयेन ए-शेयरेषु जीवनशक्तिः प्रविष्टा अस्ति । अन्तर्जालस्य प्रौद्योगिक्याः च प्रतिनिधित्वेन उदयमानाः उद्योगाः तीव्रगत्या विकसिताः सन्ति ते न केवलं घरेलुविपण्ये महत्त्वपूर्णं स्थानं धारयन्ति, अपितु अन्तर्राष्ट्रीयविपण्ये अपि तेषां किञ्चित् प्रतिस्पर्धा अस्ति एतेषां कम्पनीनां सूचीकरणं, उत्तमं प्रदर्शनं च ए-शेयरस्य स्थिरतायै समर्थनं दत्तवान् ।

अस्मिन् ई-वाणिज्य-उद्योगस्य तीव्रविकासः अपि महत्त्वपूर्णां भूमिकां निर्वहति । ई-वाणिज्यस्य उदयेन रसदः, भुक्तिः, बृहत् आँकडा इत्यादीनां सम्बन्धिनां उद्योगानां श्रृङ्खलायाः समृद्धिः अभवत् । रसद-उद्योगस्य कुशल-सञ्चालनेन उपभोक्तृभ्यः शीघ्रं सटीकतया च माल-वितरणं सम्भवति, एतत् च ई-वाणिज्य-एक्सप्रेस्-वितरणस्य योगदानात् अविभाज्यम् अस्ति कुशलाः द्रुतवितरणसेवाः ई-वाणिज्यव्यवहारस्य सुचारुप्रगतिं सुनिश्चितयन्ति, तस्मात् सम्बन्धितकम्पनीनां कार्यप्रदर्शनवृद्धिं प्रवर्धयन्ति ।

अपि च, ए-शेयरस्य उत्तमप्रदर्शनस्य कृते नीतिसमर्थनम् अपि महत्त्वपूर्णेषु कारकेषु अन्यतमम् अस्ति । नवीनतां प्रोत्साहयितुं वास्तविक-अर्थव्यवस्थायाः समर्थनाय च नीतीनां श्रृङ्खलां प्रवर्तयति, येन उद्यमविकासाय उत्तमं वातावरणं निर्मितम् अस्ति एतेन मूलप्रतिस्पर्धायुक्ताः केचन कम्पनयः विपण्यां विशिष्टाः भवितुम् अर्हन्ति, येन ए-शेयर-विपण्ये सकारात्मकः प्रभावः भवति ।

तदतिरिक्तं निवेशकसंरचनायाः परिवर्तनस्य अवहेलना कर्तुं न शक्यते । यथा यथा घरेलुपूञ्जीविपण्यं निरन्तरं उद्घाटितं परिपक्वं च भवति तथा तथा अधिकाधिकाः संस्थागतनिवेशकाः दीर्घकालीननिधिः च विपण्यां प्रविष्टाः सन्ति । ते मूल्यनिवेशस्य दीर्घकालीननिवेशस्य च विषये अधिकं ध्यानं ददति, यत् विपण्यभावनायाः स्थिरीकरणे सहायकं भवति तथा च अत्यधिकं विपण्यस्य अस्थिरतां न्यूनीकर्तुं साहाय्यं करोति ।

सारांशेन वक्तुं शक्यते यत् अगस्तमासस्य ५ दिनाङ्के ए-शेयरस्य उत्तमं प्रदर्शनं कारकसंयोजनस्य परिणामः आसीत् । भविष्ये अद्यापि अस्माकं वैश्विक-आर्थिक-स्थितौ परिवर्तनस्य, तथैव घरेलु-नीति-समायोजनस्य, उद्योग-विकासस्य च विषये निकटतया ध्यानं दातव्यं यत् ए-शेयर-विपण्ये निवेश-अवकाशान् अधिकतया ग्रहीतुं शक्नुमः |.