समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यम् एक्स्प्रेस् तथा चीनस्य अन्तर्जालदिग्गजानां धनसंहिता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
JD.com इत्येतत् उदाहरणरूपेण गृहीत्वा ई-वाणिज्यक्षेत्रे अस्य उत्कृष्टं प्रदर्शनं कुशल-एक्सप्रेस्-वितरणसेवाभ्यः अविभाज्यम् अस्ति । जेडी डॉट कॉम द्रुतवितरणं प्राप्तुं उपभोक्तृणां अनुकूलतां प्राप्तुं च स्वस्य सशक्तरसदव्यवस्थायाः उपरि अवलम्बते। एतेन न केवलं JD.com इत्यस्य राजस्वं वर्धितम् अपितु Fortune Global 500 इति क्रमाङ्के उच्चस्थानं प्राप्तुं शक्यते स्म ।
अलीबाबा-संस्थायाः स्वामित्वे Taobao, Tmall इत्यादीनि शॉपिङ्ग्-जालस्थलानि अपि एक्स्प्रेस्-वितरण-सेवानां समर्थने अवलम्बन्ते । उच्चगुणवत्तायुक्ताः द्रुतवितरणसेवाः सुनिश्चितं कुर्वन्ति यत् उपभोक्तृभ्यः समये सटीकरूपेण च मालस्य वितरणं कर्तुं शक्यते, येन उपभोक्तृणां शॉपिङ्ग् अनुभवे सुधारः भवति तथा च मञ्चस्य लेनदेनपरिमाणस्य वृद्धिः अधिका भवति।
यद्यपि टेन्सेन्ट् इत्यस्य ई-वाणिज्यक्षेत्रे तुल्यकालिकरूपेण अल्पं प्रत्यक्षं संलग्नता अस्ति तथापि निवेशस्य सहकार्यस्य च माध्यमेन ई-वाणिज्यस्य द्रुतवितरणपारिस्थितिकीतन्त्रे अपि महत्त्वपूर्णां भूमिकां निर्वहति Tencent इत्यस्य WeChat Pay इत्यादीनि वित्तीयसाधनाः ई-वाणिज्य-व्यवहारस्य कृते सुविधाजनक-भुगतान-विधयः प्रदास्यन्ति, येन परोक्षरूपेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः प्रवर्धितः भवति
एकः उदयमानः अन्तर्जालकम्पनी इति नाम्ना मेइटुआन् इत्यस्य खाद्यवितरणव्यापारः द्रुतवितरणसेवाभिः सह निकटतया सम्बद्धः अस्ति । शीघ्रं सटीकं च खाद्यवितरणसेवा मेइटुआन् इत्यस्य विपण्यभागं प्राप्तुं प्रमुखकारकेषु अन्यतमम् अस्ति । यथा यथा तस्य व्यवसायस्य विस्तारः भवति तथा तथा द्रुतवितरणक्षेत्रे मेइटुआन् इत्यस्य अनुभवः, प्रौद्योगिकीसञ्चयः च वर्धमानः अस्ति ।
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासेन समाजे अपि गहनः प्रभावः अभवत् । एकतः एतेन कूरियर-सॉर्टर्-तः आरभ्य रसद-प्रबन्धकपर्यन्तं बहूनां रोजगारस्य अवसराः सृज्यन्ते, येन समाजाय विविधानि कार्याणि प्रदत्तानि सन्ति अपरपक्षे ई-वाणिज्यस्य द्रुतवितरणस्य कुशलसञ्चालनं मालस्य परिसञ्चरणं प्रवर्धयति तथा च क्षेत्रीय अर्थव्यवस्थायाः समन्वितविकासं प्रवर्धयति
व्यक्तिनां कृते ई-वाणिज्यस्य द्रुतवितरणं महतीं सुविधां जनयति । उपभोक्तारः गृहं न त्यक्त्वा विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति, विविधग्राहकानाम् आवश्यकतानां पूर्तये। तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विकासेन उद्यमिनः कृते अपि नूतनाः अवसराः प्रदत्ताः सन्ति, ते ऑनलाइन-भण्डारं उद्घाट्य, एक्स्प्रेस्-वितरण-एजेन्सी-मध्ये संलग्नाः भूत्वा स्वस्य उद्यमशीलतायाः स्वप्नान् साकारं कर्तुं शक्नुवन्ति |.
परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य द्रुतविकासस्य कालखण्डे अपि केचन आव्हानाः सन्ति । यथा - द्रुतपैकेजिंग् इत्यनेन उत्पद्यमानं पर्यावरणप्रदूषणसमस्या अधिकाधिकं गम्भीरं भवति । प्लास्टिकपैकेजिंग्, कार्टन इत्यादीनां अपशिष्टानां बृहत् परिमाणेन पारिस्थितिकीपर्यावरणे महत् दबावः उत्पन्नः अस्ति । सततविकासं प्राप्तुं ई-वाणिज्यकम्पनीनां, द्रुतवितरण-उद्योगस्य च पर्यावरणजागरूकतां सुदृढां कर्तुं, हरितपैकेजिंगसामग्रीणां प्रचारं कर्तुं, पैकेजिंग्-निर्माणस्य अनुकूलनं कर्तुं, संसाधन-अपव्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते
तदतिरिक्तं यथा यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा विषम-एक्सप्रेस्-वितरण-सेवा-गुणवत्तायाः समस्या क्रमेण स्पष्टा अभवत् गतिं अनुसृत्य व्ययस्य न्यूनीकरणाय केचन द्रुतवितरणकम्पनयः सेवागुणवत्तायाः अवहेलनां कर्तुं शक्नुवन्ति, यस्य परिणामेण द्रुतवितरणहानिः, क्षतिः, विलम्बः इत्यादयः नित्यं भवन्ति एतेन न केवलं उपभोक्तृणां अधिकारानां हितस्य च क्षतिः भवति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिबिम्बं अपि प्रभावितं भवति । अतः उद्योगस्य पर्यवेक्षणं सुदृढं करणं, विपण्यक्रमस्य मानकीकरणं, द्रुतवितरणसेवानां गुणवत्तायां सुधारः च ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य स्वस्थविकासाय आवश्यकाः गारण्टीः सन्ति
सारांशतः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः चीनीय-अन्तर्जाल-कम्पनीनां विकासः च परस्परं पूरकाः सन्ति, संयुक्तरूपेण आर्थिकवृद्धिं सामाजिकप्रगतिं च प्रवर्धयन्ति भविष्ये वयं अपेक्षामहे यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः निरन्तरं नवीनतां करोति, आव्हानानि अतिक्रान्तवान्, जनानां कृते उत्तमं जीवनं च निर्मास्यति |.