सम्पर्कसङ्ख्याः १.0755-27206851

Home>उद्योगसमाचारः>ई-वाणिज्यम् एक्स्प्रेस् वितरणं एशिया-प्रशांत-औषधव्यापारे परिवर्तनं च

ई-वाणिज्यम् एक्स्प्रेस् वितरणं एशिया-प्रशांत-औषधव्यापारे परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणं आधुनिकव्यापारिकसञ्चारस्य महत्त्वपूर्णः भागः अस्ति, तस्य कुशलवितरणजालं सेवाप्रतिरूपं च अनेकानाम् उद्योगानां समर्थनं प्रदाति परन्तु तस्य विशेषतायाः कारणात् औषध-उद्योगे द्रुत-वितरण-सेवानां अधिकानि आवश्यकतानि सन्ति । यथा औषधानां भण्डारस्य स्थितिः, परिवहनस्य सुरक्षा, समयबद्धता च इत्यादयः । एशिया-प्रशांतक्षेत्रे व्यापारस्य पुनर्गठनेन समायोजनेन च औषधकम्पनीनां विपण्यपरिवर्तनस्य अनुकूलतायै स्वस्य रसदरणनीतयः पुनः परीक्षणस्य आवश्यकता वर्तते

चीनीयसहायककम्पनीं विक्रेतुं कान्कोर्ड् किरिन् इत्यस्य कदमः एशिया-प्रशांतविपण्ये तस्य सामरिकविन्यासे प्रमुखं परिवर्तनं प्रतिबिम्बयति। चीनस्य औषधविपण्यस्य कृते एतेन न केवलं निश्चितः प्रभावः आगतवान्, अपितु स्थानीयकम्पनीनां कृते अवसराः अपि प्रदत्ताः। तत्सह, एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीः अपि चिन्तयितुं प्रेरयति यत् औषध-उद्योगस्य उत्तमसेवा कथं कर्तुं शक्यते, तेषां व्यावसायिक-क्षमतायां सेवा-गुणवत्तायां च कथं सुधारः करणीयः इति।

अधिकस्थूलदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन एशिया-प्रशांत-क्षेत्रस्य आर्थिक-एकीकरणाय दृढं समर्थनं प्राप्तम् भौगोलिकप्रतिबन्धान् भङ्गयति, मालस्य शीघ्रं सुलभतया च परिसञ्चरणं कर्तुं शक्नोति । जनानां स्वास्थ्यसम्बद्धं महत्त्वपूर्णं क्षेत्रं इति नाम्ना औषध-उद्योगस्य व्यवसायस्य समायोजनं पुनर्गठनं च चिकित्सासंसाधनानाम् आवंटनं, क्षेत्रे चिकित्सासेवानां स्तरं च किञ्चित्पर्यन्तं प्रभावितं करोति

ई-वाणिज्य-एक्सप्रेस्-वितरणस्य औषध-उद्योगस्य च सङ्गमे वयं प्रौद्योगिकी-नवीनीकरणस्य शक्तिं द्रष्टुं शक्नुमः | यथा, शीतशृङ्खलाप्रौद्योगिक्याः निरन्तरं उन्नतिः औषधपदार्थानाम् कठोरतापमानावश्यकतानां उत्तमरीत्या पूर्तये ई-वाणिज्यस्य द्रुतवितरणं सक्षमं कृतवती अस्ति तस्मिन् एव काले बृहत् आँकडानां कृत्रिमबुद्धेः च अनुप्रयोगः रसदमार्गाणां अनुकूलनार्थं, वितरणदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणे च सहायकं भवितुम् अर्हति

तथापि आव्हानानि उपेक्षितुं न शक्यन्ते । औषध-उद्योगे नियामकनीतयः अधिकाधिकं कठोरताम् आप्नुवन्ति, तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः औषध-परिवहनस्य वैधानिकतां सुरक्षां च सुनिश्चित्य अनुपालन-प्रबन्धनं निरन्तरं सुदृढं कर्तुं आवश्यकम् अस्ति तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च चिकित्साविनियमानाम् अन्तरं भवति, येन सीमापारं ई-वाणिज्यस्य द्रुतवितरणस्य कृते अपि कतिपयानि कष्टानि आनयन्ति

उद्यमानाम् कृते अस्मिन् जटिले नित्यं परिवर्तमाने च वातावरणे विशिष्टतां प्राप्तुं तेषां सहकार्यं सुदृढं कर्तव्यं, संसाधनसाझेदारी प्राप्तुं, परस्परं लाभस्य पूरकत्वं च करणीयम् ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः औषध-कम्पनीभिः सह निकट-सहकार-सम्बन्धं स्थापयित्वा संयुक्तरूपेण रसद-समाधानं विकसितुं सेवा-स्तरं च सुधारयितुम् अर्हन्ति तत्सह, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं प्रौद्योगिकी-संशोधन-विकासः, विपण्य-विस्तारः इत्यादिषु पक्षेषु अपि सहकार्यं कर्तुं शक्यते

संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य एशिया-प्रशांतस्य औषधव्यापारस्य च पुनर्गठनं परस्परं प्रभावितं करोति, प्रचारं च करोति। भविष्ये अधिकानि नवीनतानि, भङ्गाः च द्रष्टुं वयं प्रतीक्षामहे, येन जनानां जीवने अधिकानि सुविधानि, कल्याणं च आनयन्ति |.