सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> चीनी उद्यमानाम् नवीनस्थितिः रसदसुधारः च

चीनी उद्यमानाम् नवीनस्थितिः रसदसुधारः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य शीर्ष ५०० कम्पनीषु चीनीयकम्पनीनां स्थितिसुधारेन अनेकेषां कारकानाम् लाभः अभवत् । एकतः प्रौद्योगिकीनवाचारेन उद्यमानाम् विकासः प्रवर्धितः, येन ते प्रौद्योगिकीसंशोधनविकासः, उत्पादनवाचारः इत्यादिषु पक्षेषु उल्लेखनीयाः उपलब्धयः प्राप्नुवन्ति अपरपक्षे, विपण्यमागधायां परिवर्तनं कम्पनीभ्यः उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां अनुकूलतायै स्वव्यापारप्रतिमानानाम् अनुकूलनं निरन्तरं कर्तुं प्रेरयति

रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन द्रुतवितरण-उद्योगः अपि अस्याः पृष्ठभूमितः तीव्रगत्या विकसितः अस्ति । ई-वाणिज्यस्य उदयेन सह द्रुतवितरणव्यापारस्य मात्रा विस्फोटकरूपेण वर्धिता अस्ति । द्रुतवितरणकम्पनयः शीघ्रवितरणार्थं उपभोक्तृणां अपेक्षां पूरयितुं सेवागुणवत्तां वितरणवेगं च सुधारयितुम् निवेशं निरन्तरं वर्धयन्ति।

प्रौद्योगिक्याः दृष्ट्या बुद्धिमान्-अङ्कीय-प्रौद्योगिकीनां प्रयोगः द्रुत-वितरण-उद्योगस्य विकासाय महत्त्वपूर्णं चालकशक्तिं जातम् अस्ति स्वचालित-छाँटीकरण-उपकरणानाम्, बुद्धिमान्-वितरण-प्रणालीनां च इत्यादीनां नवीन-प्रौद्योगिकीनां प्रयोगेन द्रुत-वितरण-प्रक्रियायाः दक्षतायां, सटीकतायां च सुधारः अभवत्, व्ययस्य न्यूनता च अभवत् तस्मिन् एव काले बृहत्-आँकडानां अनुप्रयोगेन एक्स्प्रेस्-वितरण-कम्पनयः मार्गानाम् उत्तम-योजनां कर्तुं, संसाधनानाम् आवंटनं कर्तुं च समर्थाः भवन्ति, येन सेवा-गुणवत्तायां अधिकं सुधारः भवति

परन्तु द्रुतवितरण-उद्योगस्य तीव्रविकासः अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, पर्यावरणसंरक्षणस्य दाबः क्रमेण वर्धमानः अस्ति, एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य पर्यावरणस्य उपरि निश्चितः प्रभावः अभवत् । तदतिरिक्तं मानवसंसाधनानाम् अभावः, तीव्रविपण्यप्रतिस्पर्धा इत्यादीनां समस्यानां निवारणमपि उद्यमैः करणीयम् । सततविकासं प्राप्तुं द्रुतवितरणकम्पनीनां सेवागुणवत्तासुधारं कुर्वन् पर्यावरणसंरक्षणं सामाजिकदायित्वनिर्वहणं च प्रति ध्यानं दातव्यम्

विश्वस्य शीर्ष ५०० कम्पनीषु चीनीयकम्पनीनां प्रतिरूपे परिवर्तनेन एक्स्प्रेस् वितरण-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति यथा चीनस्य अर्थव्यवस्थायाः विकासः उपभोगस्य उन्नयनं च निरन्तरं भवति तथा द्रुतवितरणकम्पनीनां विपण्यपरिवर्तनस्य अनुकूलतायै नवीनतां अनुकूलनं च निरन्तरं कर्तुं आवश्यकता वर्तते। तत्सह, अन्यैः उद्योगैः सह सहकार्यं, सहकार्यं च सुदृढं कृत्वा एक्स्प्रेस्-वितरण-उद्योगस्य व्यावसायिकक्षेत्राणां विस्तारं कर्तुं व्यापकविकासं च प्राप्तुं च सहायकं भविष्यति |.