सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> बाङ्गलादेशस्य राजनैतिकस्थितेः सीमापारं ई-वाणिज्यरसदस्य च सम्भाव्यसम्बन्धः

बाङ्गलादेशस्य राजनैतिक-अशान्तिः सीमापार-ई-वाणिज्य-रसदस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणेन सीमापारं ई-वाणिज्यस्य समृद्धिः प्रवर्धिता अस्ति । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, कम्पनीभिः च व्यापकविपण्यं प्राप्तम् । अनेन अन्तर्राष्ट्रीयव्यापारस्य विकासः प्रवर्धितः, विभिन्नदेशानां अर्थव्यवस्थानां परस्परनिर्भरता च सुदृढा अभवत् । बाङ्गलादेशादिविकासशीलदेशानां कृते सीमापारं ई-वाणिज्यम् नूतनान् विकासावकाशान् आनयति। वैश्विक-ई-वाणिज्य-विपण्ये भागं गृहीत्वा बाङ्गलादेशस्य लघु-मध्यम-उद्यम-संस्थाः स्वव्यापारस्य विस्तारं कर्तुं, स्वस्य प्रतिस्पर्धां वर्धयितुं, देशस्य आर्थिकवृद्धौ योगदानं दातुं च शक्नुवन्ति

तथापि एषः विकासः केचन आव्हानाः अपि आनयति । यथा, रसद-अन्तर्निर्मित-संरचनायां न्यूनतायाः कारणेन द्रुत-वितरण-विलम्बः, सेवा-गुणवत्ता च न्यूनीभवति । बाङ्गलादेशे इत्यादिषु तुल्यकालिकरूपेण दुर्बलमूलसंरचनायुक्तेषु क्षेत्रेषु एषा समस्या अधिका भवितुम् अर्हति । विदेशेभ्यः द्वारे द्वारे द्रुतवितरणस्य माङ्गं पूर्तयितुं बाङ्गलादेशस्य रसदसंरचनायां निवेशं वर्धयितुं परिवहनं, गोदामं, वितरणं च सुदृढं कर्तुं आवश्यकता वर्तते।

राजनैतिकमोर्चे विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासस्य अपि सम्भाव्यप्रभावाः सन्ति । सीमापारं ई-वाणिज्यस्य उदयेन सह विभिन्नदेशानां सर्वकाराणां कृते विपण्यव्यवस्थायाः नियमनार्थं, उपभोक्तृअधिकारस्य हितस्य च रक्षणार्थं, निष्पक्षप्रतिस्पर्धायाः प्रवर्धनार्थं च प्रासंगिकनीतयः निर्मातुं आवश्यकता वर्तते बाङ्गलादेशस्य कृते अस्थिरराजनैतिकस्थितेः अभावेऽपि ई-वाणिज्य-उद्योगस्य स्वस्थविकासस्य प्रवर्धनं च कथं करणीयम् इति तात्कालिकसमस्या अस्ति, यस्याः समाधानं करणीयम् |. तत्सह सीमापारं ई-वाणिज्यस्य विकासेन व्यापारघर्षणं राजनैतिकविवादं च प्रेरयितुं शक्यते । विपण्यभागस्य स्पर्धायाः, स्वकीयानां उद्योगानां रक्षणस्य च प्रक्रियायां देशाः व्यापारसंरक्षणवादीनां उपायान् स्वीकुर्वन्ति, येन अन्तर्राष्ट्रीयराजनैतिकसम्बन्धानां स्थिरतां प्रभावितं भविष्यति

तदतिरिक्तं सांस्कृतिकविनिमयः अपि विदेशेषु द्रुतवितरणेन आनितः महत्त्वपूर्णः पक्षः अस्ति । सीमापार-ई-वाणिज्यस्य माध्यमेन विभिन्नदेशेभ्यः सांस्कृतिक-उत्पादानाम् प्रसारणं कर्तुं शक्यते, येन सांस्कृतिक-आदान-प्रदानं, एकीकरणं च प्रवर्तते । उपभोक्तारः यदा मालक्रयणं कुर्वन्ति तदा ते अन्यदेशेभ्यः सांस्कृतिकतत्त्वेभ्यः अपि सम्पर्कं प्राप्नुवन्ति, तेषां क्षितिजं विस्तृतं कुर्वन्ति । परन्तु सांस्कृतिकभेदाः केचन दुर्बोधाः, विग्रहाः च उत्पद्यन्ते । एकः अद्वितीयः सांस्कृतिकपरम्परायुक्तः देशः इति नाम्ना बाङ्गलादेशस्य विदेशीयसंस्कृतेः प्रभावस्य सामनां कुर्वन् स्वकीयानि सांस्कृतिकलक्षणानि निर्वाहयितुं आवश्यकता वर्तते, तथैव लाभप्रदान् सांस्कृतिकतत्त्वान् मुक्तचित्तेन स्वीकुर्वन्तु।

सारांशेन वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासेन बाङ्गलादेशादिषु देशेषु बहवः प्रभावाः अभवन् । आर्थिकदृष्ट्या अवसरान् आव्हानान् च आनयति, राजनैतिकदृष्ट्या नूतनानां समस्यानां विवादानाञ्च निवारणस्य आवश्यकता वर्तते, सांस्कृतिकदृष्ट्या च आदानप्रदानं एकीकरणं च प्रवर्धयति देशैः एतेषां परिवर्तनानां सक्रियरूपेण प्रतिक्रियां दातव्या, विदेशेषु द्रुतप्रसवद्वारा आनयितानां लाभानाम् पूर्णतया उपयोगः करणीयः, सामान्यविकासः च प्राप्तव्यः ।