समाचारं
समाचारं
Home> Industry News> 31 प्रान्तानां अर्थव्यवस्थायाः “अर्धवार्षिकप्रतिवेदनस्य” अन्तर्गतं विदेशेषु एक्स्प्रेस् वितरणस्य नवीनाः प्रवृत्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा अन्तर्राष्ट्रीयव्यापारे सीमापार-उपभोगे च महत्त्वपूर्णा कडिः अभवत् । न केवलं उपभोक्तृणां विदेशेषु मालस्य प्राप्तेः मार्गं परिवर्तयति, अपितु वैश्विक-आपूर्ति-शृङ्खलायां, रसद-उद्योगे च गहनः प्रभावः भवति ।
उपभोक्तृदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणं महतीं सुविधां जनयति । पूर्वं विदेशेषु मालस्य क्रयणार्थं क्रय-एजेण्टस्य माध्यमेन क्रयणं वा व्यक्तिगतरूपेण विदेशं गन्तुं वा आवश्यकं भवति स्म, यत् बोझिलं महत्त्वपूर्णं च प्रक्रिया आसीत् अधुना भवद्भिः केवलं ऑनलाइन आदेशः दातव्यः अस्ति तथा च भवतः प्रियाः उत्पादाः प्रत्यक्षतया भवतः द्वारे एव वितरिताः भविष्यन्ति। एतेन उपभोक्तारः विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानां उत्पादानाम् आनन्दं सहजतया प्राप्तुं शक्नुवन्ति, येन उपभोक्तृविकल्पाः बहु समृद्धाः भवन्ति ।
उद्यमानाम् कृते विदेशेषु द्वारे द्वारे द्रुतवितरणं विपण्यस्थानं विस्तारयति । विशेषतः लघुमध्यम-उद्यमानां कृते सीमापार-ई-वाणिज्य-मञ्चानां विकासेन, द्रुत-वितरण-सेवानां च विकासेन तेभ्यः अन्तर्राष्ट्रीय-प्रतियोगितायां भागं ग्रहीतुं अवसराः प्राप्यन्ते पारम्परिकव्यापारमार्गैः उच्चविपण्यविकासव्ययेन च सीमिताः न भवन्ति, कम्पनयः वैश्विकविपण्यं प्रति उत्पादानाम् अधिककुशलतया प्रचारं कर्तुं शक्नुवन्ति ।
परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति । तेषु सीमाशुल्कपरिवेक्षणं महत्त्वपूर्णं आव्हानं वर्तते। विदेशेषु बहूनां संकुलानाम् आगमनेन सीमाशुल्कनिरीक्षणस्य पर्यवेक्षणस्य च उपरि प्रचण्डः दबावः उत्पन्नः अस्ति । संकुलानाम् अनुपालनं कथं करणीयम्, निषिद्धवस्तूनाम् देशे प्रवेशः न भवति इति कथं समाधानं करणीयम् इति तात्कालिकसमस्या अभवत्।
रसदस्य वितरणस्य च अनेकानि कष्टानि सन्ति । सीमापारयानयानस्य दीर्घदूरतायाः, अनेकानां लिङ्कानां च कारणात् परिवहनकाले संकुलानाम् विलम्बः, हानिः, क्षतिः वा भवति । एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति, अपितु व्यापारिणां कृते हानिः, प्रतिष्ठा-जोखिमः च भवति ।
बौद्धिकसम्पत्तिरक्षणस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य अपि गुप्तसंकटाः सन्ति । अस्मिन् मार्गेण केचन नकली, घटियाः च वस्तूनि विपण्यां प्रवहन्ति, येन वास्तविक-उत्पादानाम् बौद्धिक-सम्पत्त्य-अधिकारस्य उल्लङ्घनं भवति, उपभोक्तृणां ब्राण्ड्-इत्यस्य च हितस्य हानिः भवति
एतेषां आव्हानानां सम्मुखे सर्वे पक्षाः सक्रियरूपेण समाधानं अन्विष्यन्ति। रसदकम्पनयः वितरणजालस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च परिवहनदक्षतायां सेवागुणवत्तायां च सुधारं कुर्वन्ति । सीमाशुल्क सूचनानिर्माणं सुदृढां करोति तथा च पर्यवेक्षणदक्षतां सुधारयितुम् बृहत् आँकडानां अन्येषां तकनीकीसाधनानाम् उपयोगं करोति। तत्सह, बौद्धिकसम्पत्त्याः संरक्षणस्य प्रचारं प्रवर्तनं च सर्वकारः, सम्बन्धितसंस्थाः च सुदृढां कुर्वन्ति ।
३१ प्रान्तीय-आर्थिक-"अर्धवार्षिक-प्रतिवेदनेषु" प्रत्यागत्य, विभिन्न-प्रान्तानां कार्यप्रदर्शनस्य विदेशेषु द्रुत-वितरणस्य विकासस्य च मध्ये एकः निश्चितः सहसम्बन्धः अस्ति आन्तरिकमङ्गोलियादेशस्य प्रमुखवृद्धिदरः सीमापार-ई-वाणिज्य-रसद-विषये तस्य सक्रिय-विन्यासस्य अभिनव-विकासस्य च कारणेन भवितुम् अर्हति । हेनानस्य विदेशव्यापारस्य न्यूनतायाः विषये, विदेशेषु एक्स्प्रेस्-वितरणसेवासु, तत्सम्बद्धेषु सहायक-उद्योगेषु च अभावाः सन्ति वा इति चिन्तनं आवश्यकं भवेत्
संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणं, आर्थिकवैश्वीकरणस्य अन्तर्जालविकासस्य च उत्पादत्वेन, अवसरान्, आव्हानानि च आनयति अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, तस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्तयितुं आर्थिकवृद्धौ सामाजिकप्रगतौ च अधिकं योगदानं दातुं समस्यानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते।