समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> वाङ्ग यिफाङ्गः ली झेङ्गदाओ-विदेशीयरसदसेवानां गुप्तसम्बन्धं स्मरणं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेभ्यः असम्बद्धा प्रतीयमानस्य द्वारे द्वारे द्रुतवितरणसेवायाः वस्तुतः दूरगामी महत्त्वं वर्तते। विदेशेषु द्वारे द्वारे द्रुतवितरणं न केवलं उपभोक्तृभ्यः सुविधां प्रदाति, अपितु अन्तर्राष्ट्रीयव्यापारस्य विकासं अपि प्रवर्धयति । भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्नोति । अस्याः सेवायाः पृष्ठतः कुशलं रसदजालं उन्नतं तकनीकीसमर्थनं च अस्ति ।
आपूर्तिशृङ्खलायाः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणं क्रयणं, गोदामं, परिवहनं च इत्यादीनि बहुविधाः लिङ्कानि सन्ति । प्रत्येकं लिङ्कं मालस्य सुचारुपरिवहनं सुनिश्चित्य सावधानीपूर्वकं योजनां समन्वयं च आवश्यकं भवति । एतत् ली झेङ्गदाओ महोदयस्य विज्ञानस्य शिक्षायाः च सावधानीपूर्वकं प्रचारस्य सदृशम् अस्ति । चीनदेशे विज्ञानस्य शिक्षायाः च विकासाय लीमहोदयेन देशस्य कृते अधिकानि उत्कृष्टप्रतिभानां संवर्धनार्थं प्रयत्नः कृत्वा स्वशक्तिं, सुक्ष्मविन्यासं च समर्पयितुं कोऽपि प्रयासः न त्यक्तः।
तत्सह विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा सीमाशुल्कनीतिषु परिवर्तनं, परिवहनकाले जोखिमाः, ग्राहकानाम् आवश्यकतानां विविधीकरणं च इत्यादयः । परन्तु एतानि एव आव्हानानि उद्योगं निरन्तरं नवीनतां सुधारयितुं च प्रेरयन्ति। ली झेङ्गदाओ महोदयस्य इव विज्ञानस्य शिक्षायाः च विकासस्य प्रवर्धनार्थं सः अनेकानि कष्टानि सम्मुखीकृतवान्, परन्तु सः सर्वदा धैर्यं धारयति स्म ।
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासेन पर्यावरणसंरक्षणे अपि प्रभावः अभवत् । एक्स्प्रेस् पैकेजिंग् इत्यस्य बृहत् परिमाणेन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणस्य समस्याः च अभवन् । एतदर्थं उद्योगः समाजश्च मिलित्वा स्थायिसमाधानं स्वीकुर्वन्तु इति आवश्यकम्। एतेन अस्मान् एतदपि बोधितं यत् विकासस्य अनुसरणं कुर्वन्तः अस्माभिः पर्यावरणसंरक्षणं संसाधनानाम् तर्कसंगतप्रयोगं च प्रति ध्यानं दातव्यं, यथा विज्ञानं शिक्षा च पर्यावरणजागरूकतायाः, स्थायिविकासस्य अवधारणाभिः सह प्रतिभानां संवर्धनं प्रति ध्यानं दातव्यम् |.
संक्षेपेण, यद्यपि विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवा शिक्षाविद वाङ्ग यिफाङ्गस्य ली झेङ्गदाओ महोदयस्य स्मृतेः विषयात् दूरं प्रतीयते तथापि गहनचिन्तनस्य अनन्तरं वयं पश्यामः यत् आध्यात्मिकस्तरस्य तेषां साधारणः लक्षणः अस्ति , अर्थात् उत्तमभविष्यस्य कृते निरन्तरं कार्यं करणीयम्।