समाचारं
समाचारं
Home> Industry News> चीनी तैरणदलस्य घटनायाः पृष्ठतः विदेशेषु वितरणस्य घटनायाः विश्लेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उदयः वैश्विकव्यापारविनिमयात् अन्तर्जालस्य तीव्रविकासात् च उद्भूतः । गृहात् निर्गत्य जनाः सर्वेभ्यः विश्वेभ्यः मालम् प्राप्तुं शक्नुवन्ति, येन जीवनस्य महती सुविधा भवति । परन्तु तस्य तीव्रविकासेन समस्यानां श्रृङ्खला अपि उत्पन्ना अस्ति ।
प्रथमं रसदलिङ्कानां जटिलता वर्धते । मालवाहनस्थानात् गन्तव्यस्थानं यावत् मालस्य बहुविधस्थानांतरणस्थानकैः परिवहनविधिरूपान्तरणैः च गन्तुं आवश्यकम् अस्मिन् काले संकुलानाम् हानिः क्षतिः च भवतिउपभोक्तृणां, एक्स्प्रेस्-वितरण-कम्पनीनां च कृते एषा महती समस्या अस्ति ।
द्वितीयं, विदेशेषु द्वारे द्वारे द्रुतवितरणे विभिन्नेषु देशेषु क्षेत्रेषु च कानूनानि, नियमाः, करनीतिः इत्यादयः सन्ति । गन्तव्यस्थानस्य प्रासंगिकविनियमानाम् अनुपालनं न कुर्वन्ति इति कारणेन कतिपयवस्तूनि जप्ताः करः वा भवितुं शक्नुवन्ति, येन उपभोक्तृणां अतिरिक्तवित्तीयहानिः भवतिएतदर्थं उपभोक्तृभ्यः क्रयणकाले प्रासंगिकनीतयः पूर्णतया अवगन्तुं आवश्यकम् अस्ति ।
अपि च विदेशेभ्यः द्वारे द्वारे द्रुतवितरणं सीमाशुल्कनिरीक्षणाय अपि आव्हानानि आनयति । बहूनां पार्सलानां प्रवाहेन सीमाशुल्कस्य एकैकं निरीक्षणं कठिनं भवति, येन केचन निषिद्धवस्तूनि वा नकलीवस्तूनि वा आन्तरिकविपण्ये प्रवहन्तिएतेन घरेलुविपण्यव्यवस्थायाः उपभोक्तृअधिकारस्य च कृते खतरा भवति ।
उद्यमानाम् कृते विदेशेभ्यः द्वारे द्वारे द्रुतवितरणं प्रतिस्पर्धात्मकदबावम् अपि आनयति । घरेलु-एक्सप्रेस्-वितरण-कम्पनीभ्यः न केवलं स्वसमवयस्कानाम् प्रतिस्पर्धायाः सामना कर्तव्यः भवति, अपितु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभ्यः अपि आव्हानानां सामना कर्तव्यः भवति ।प्रतियोगितायां सेवायाः गुणवत्तां कार्यक्षमतां च कथं वर्धयितुं शक्यते इति प्रश्नः कम्पनीभिः चिन्तनीयः।
चीनीयतैरणदलस्य निन्दायाः घटनां प्रति प्रत्यागत्य विदेशेषु द्रुतवितरणेन आनयितस्य सूचनाप्रसारणस्य जनमतप्रभावस्य च सम्बन्धः भवितुम् अर्हति वैश्वीकरणस्य सन्दर्भे सूचना अत्यन्तं शीघ्रं प्रसरति, विदेशेषु द्रुतवितरणमार्गेण केचन मिथ्यावचनानि शीघ्रं प्रसरितुं शक्नुवन्ति, येन चीनीयतैरणदलस्य प्रतिबिम्बस्य क्षतिः भवति
संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्रुतप्रसवः सुविधां जनयति चेदपि अनेकानि आव्हानानि अपि आनयति। अस्माभिः तस्य प्रभावं पूर्णतया अवगत्य तस्य स्वस्थविकासस्य प्रवर्धनार्थं तस्य निवारणार्थं प्रभावी उपायाः करणीयाः।एवं एव विदेशेषु द्वारे द्वारे द्रुतप्रसवः जनानां जीवनस्य आर्थिकविकासस्य च उत्तमं सेवां कर्तुं शक्नोति।