सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> भारतीयविनिर्माणवैश्विकआपूर्तिशृङ्खला: गुप्तव्ययः एप्पलस्य निर्णयः च

भारते विनिर्माणं वैश्विकआपूर्तिशृङ्खलानि च : गुप्तव्ययः एप्पल्-निर्णयाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये विनिर्माण-उद्योगस्य विन्यासः, आपूर्ति-शृङ्खलायाः अनुकूलनं च उद्यमानाम्, देशानाञ्च विकासाय प्रमुखाः कारकाः अभवन् विशालजनसंख्यायुक्तः, सम्भाव्यविपण्ययुक्तः देशः इति नाम्ना भारतं विनिर्माणक्षेत्रे बृहत्सु सफलतां प्राप्तुं सर्वदा उत्सुकः अस्ति । परन्तु केषुचित् उच्चस्तरीयविनिर्माणक्षेत्रेषु कारकमाला अस्य विकासं सीमितं कुर्वन्ति ।

एप्पल् विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना स्वस्य उत्पादनिर्माणस्य, आपूर्तिशृङ्खलायाः निर्णयेषु च बहु ध्यानं आकर्षितवान् अस्ति । अधुना यद्यपि भारतं एप्पल् इत्यस्य उच्चस्तरीयमाडलनिर्माणपङ्क्तयः सक्रियरूपेण अन्विष्यमाणः अस्ति तथापि एप्पल् अद्यापि उच्चगुप्तव्ययस्य कारणात् चीनदेशे उच्चस्तरीयमाडलस्य निर्माणं निरन्तरं कर्तुं चयनं करोति अस्य निर्णयस्य पृष्ठतः जटिलवित्तीयलेखाविचाराः, आपूर्तिशृङ्खलास्थिरतायाः साधना च सम्मिलिताः सन्ति ।

वित्तीयविवरणानां दृष्ट्या गुप्तव्ययः एकः महत्त्वपूर्णः कारकः अस्ति यस्य अवहेलना निगमनिर्णयनिर्माणे कर्तुं न शक्यते । भारते यद्यपि श्रमव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति तथापि अपूर्णमूलसंरचना, न्यूनरसददक्षता, अस्थिरनीतिवातावरणं च इत्यादयः कारकाः अनेके गुप्तव्ययस्य परिणामं कृतवन्तः एते व्ययः न केवलं उद्यमस्य परिचालनभारं वर्धयन्ति, अपितु उत्पादस्य वितरणसमयं गुणवत्तां च प्रभावितं कर्तुं शक्नुवन्ति, येन उद्यमस्य विपण्यप्रतिस्पर्धा प्रभाविता भवति

तस्य विपरीतम् मेड इन चाइना इत्यनेन दीर्घकालीनविकासे सम्पूर्णा औद्योगिकशृङ्खला, कुशलं आपूर्तिशृङ्खलाप्रणाली च निर्मितवती अस्ति । कच्चामालस्य आपूर्तितः भागप्रक्रियाकरणपर्यन्तं, समाप्तउत्पादसंयोजनपर्यन्तं, रसदवितरणं च, उच्चगुणवत्तायुक्तस्य, उच्चदक्षतायुक्तस्य उत्पादनस्य कृते एप्पल् इत्यादीनां कम्पनीनां आवश्यकतानां पूर्तये सर्वेषां लिङ्कानां निकटसमन्वयनं भवति अपि च चीनस्य तुल्यकालिकं स्थिरं नीतिवातावरणं, उत्तमं आधारभूतसंरचना च कम्पनीभ्यः विश्वसनीयविकासप्रतिश्रुतिं प्रदाति ।

अस्याः घटनायाः विषये अधिकं चिन्तयित्वा वयं द्रष्टुं शक्नुमः यत् वैश्विक-आपूर्ति-शृङ्खला-परिदृश्ये एतस्य गहनः प्रभावः अस्ति । एप्पल्-संस्थायाः निर्णयः न केवलं व्यय-दक्षता-विचारानाम् आधारेण भवति, अपितु वैश्विक-निर्माणस्य गतिशीलतां अपि प्रतिबिम्बयति । अन्याः कम्पनयः अपि अस्मात् अनुभवात् पाठं आकर्षयिष्यन्ति तथा च स्वकीयानां आपूर्तिशृङ्खलानां योजनां कुर्वन् व्यापकव्ययस्य जोखिममूल्यांकनस्य च अधिकं ध्यानं दास्यन्ति।

तदतिरिक्तं, एषा घटना सर्वकारान् अपि स्मारयति यत् विनिर्माणनिवेशं आकर्षयन्ते सति ते केवलं श्रमव्ययादिषु स्पष्टकारकेषु ध्यानं दातुं न शक्नुवन्ति, अपितु आधारभूतसंरचनानां सुधारणे, नीतिवातावरणस्य अनुकूलनं, गुप्तव्ययस्य न्यूनीकरणाय रसददक्षतासुधारं च केन्द्रीक्रियितुं आवश्यकता वर्तते वैश्विकनिर्माणक्षेत्रे देशस्य प्रतिस्पर्धा।

संक्षेपेण, भारते उच्चगुप्तव्ययस्य कारणेन चीनदेशे उच्चस्तरीय-एप्पल्-माडलस्य निर्माणं निरन्तरं भवति इति घटना अस्मान् वैश्विकनिर्माणस्य आपूर्तिशृङ्खलानां च गहन-अध्ययनार्थं एकं खिडकं प्रदाति, तथा च निगमस्य तथा च... सर्वकारीयनिर्णयनिर्माणम् ।