सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रेडियो-दूरदर्शन-जालविकासस्य रसदसेवानां च समन्वयः

रेडियो-दूरदर्शनजालविकासस्य रसदसेवानां च समन्वितः विकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा रसदसेवाक्षेत्रं यद्यपि रेडियो-दूरदर्शन-उद्योगात् बहु भिन्नं दृश्यते तथापि वस्तुतः सूक्ष्मसम्बन्धाः सन्ति । विदेशेषु द्रुतवितरणसेवाः उदाहरणरूपेण गृह्यताम् अस्य कुशलसञ्चालनस्य पृष्ठतः उन्नतसूचनाप्रबन्धनप्रणालीषु अवलम्बते । रेडियो-दूरदर्शनजालस्य विकासेन सूचनाप्रसारणं द्रुततरं विस्तृतं च कृतम्, येन द्रुतवितरण-उद्योगाय अधिकसटीकाः विपण्यमाङ्गसूचनाः प्राप्यन्ते

तस्मिन् एव काले द्रुतवितरणसेवानां निरन्तरं अनुकूलनस्य रेडियोदूरदर्शनसामग्रीषु अपि प्रभावः भवति । यदा जनाः द्रुतवितरणस्य प्रतीक्षां कुर्वन्ति तदा विभिन्नानां मनोरञ्जनकार्यक्रमानाम् आग्रहः वर्धितः, येन रेडियो-दूरदर्शनयोः सामग्रीनिर्माणस्य विविधीकरणं प्रवर्धितम्

परिचालनस्तरस्य रेडियो-दूरदर्शन-जालं तथा एक्स्प्रेस्-वितरण-उद्योगः द्वयोः अपि मूल्यनियन्त्रणं, सेवागुणवत्तासुधारः, विपण्यविस्तारः च इत्यादीनां सामान्यचुनौत्यस्य सामनां कुर्वन्ति रेडियो-दूरदर्शन-जालेषु स्पष्टतरं समृद्धतरं च कार्यक्रमसामग्री प्रदातुं प्रौद्योगिकी-उन्नयनेषु संसाधनानाम् निवेशस्य आवश्यकता वर्तते

तदतिरिक्तं ब्राण्ड्-निर्माणे अपि द्वयोः साम्यम् अस्ति । रेडियो-दूरदर्शन-कम्पनीनां कृते वा एक्स्प्रेस्-वितरण-कम्पनीनां कृते वा उत्तम-ब्राण्ड्-प्रतिबिम्बस्य अर्थः अधिक-उपयोक्तृ-निष्ठा, विपण्य-प्रतिस्पर्धा च भवति ।

सामान्यतया चीनरेडियो-दूरदर्शनस्य विकासः विदेशेषु च एक्स्प्रेस्-वितरणसेवाः अन्ये च उद्योगाः परस्परं प्रचारयन्ति, एकत्र विकासं च कुर्वन्ति, संयुक्तरूपेण जनानां जीवने अधिकसुविधां समृद्धानुभवं च आनयन्ति