समाचारं
समाचारं
Home> उद्योग समाचार> विदेशेषु रसदस्य तथा घरेलुनिवेशस्य समन्वितविकासस्य मार्गः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेङ्ग्यु इन्वेस्टमेण्ट् काओ लाङ्ग इत्यनेन चीनस्य दीर्घकालीननिवेशेन नूतनोत्पादकतायां निवेशः निरन्तरं वर्धते इति दर्शितम्। एषा निवेशप्रवृत्तिः घरेलुपुञ्जी नवीनतायां अत्याधुनिकक्षेत्रेषु च यत् बलं ददाति तत् प्रतिबिम्बयति । नवीन उत्पादकता अनेके उदयमानाः उद्योगाः समाविष्टाः सन्ति, यथा उच्चप्रौद्योगिकीनिर्माणं, नवीनशक्तिः इत्यादयः एतेषां उद्योगानां विकासः वित्तीयसमर्थनात् पृथक् कर्तुं न शक्यते
तस्मिन् एव काले सीमापार-रसद-व्यवस्थायां महत्त्वपूर्ण-कडित्वेन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवायाः विकासस्य घरेलु-निवेशस्य च सम्भाव्यः सम्बन्धः अस्ति वैश्वीकरणस्य उन्नतिं कृत्वा सीमापारं ई-वाणिज्यम् अधिकाधिकं समृद्धं जातम्, विदेशेषु द्रुतवितरणस्य माङ्गल्यं च निरन्तरं वर्धते विदेशेषु कुशलाः एक्स्प्रेस् सेवाः सीमापारव्यापारस्य विकासं प्रवर्धयितुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयविपण्यविस्तारार्थं कम्पनीभ्यः दृढं समर्थनं दातुं शक्नुवन्ति।
एकतः उच्चगुणवत्तायुक्ताः विदेशेषु द्रुतवितरणसेवाः उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं सीमापार-ई-वाणिज्यविक्रयं वर्धयितुं च शक्नुवन्ति । एतेन अधिकानि कम्पनयः सीमापारव्यापारे संलग्नाः भविष्यन्ति, सम्बन्धित-उद्योगानाम् विकासं अधिकं प्रवर्धयिष्यन्ति, अधिकं निवेशं च आकर्षयिष्यन्ति | अपरपक्षे, नूतन-उत्पादकतायां निवेशः रसद-प्रौद्योगिक्याः नवीनतां उन्नयनं च जनयितुं शक्नोति, विदेशेषु द्रुत-वितरण-सेवानां कृते अधिकं उन्नत-तकनीकी-समर्थनं प्रदातुं शक्नोति
यथा, बुद्धिमान् रसदप्रबन्धनप्रणाल्याः द्रुतक्रमणस्य वितरणस्य च कार्यक्षमतां सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्यते । सेवायाः गुणवत्तां कवरेजं च सुधारयितुम् विदेशेषु एक्स्प्रेस् वितरणस्य क्षेत्रे अपि नूतनानां परिवहनप्रौद्योगिकीनां, यथा ड्रोन-वितरणं, शीतशृङ्खला-रसद-व्यवस्था, प्रयुक्ता भविष्यति इति अपेक्षा अस्ति
तदतिरिक्तं आधारभूतसंरचनानिर्माणस्य प्रवर्धनार्थं निवेशः विदेशेषु द्रुतवितरण-उद्योगाय अपि लाभं प्राप्स्यति । परिवहन, गोदाम इत्यादिषु आधारभूतसंरचनेषु निवेशः वर्धितः भवति चेत् रसदजालस्य अनुकूलनं कर्तुं शक्यते तथा च मालवाहनस्य गतिः सुरक्षा च सुधारः भवति एतेन न केवलं घरेलु-रसद-कम्पनीनां विदेश-विपण्य-विस्तारस्य सहायता भविष्यति, अपितु चीन-देशे स्वस्य उपस्थितिं सुदृढं कर्तुं अन्तर्राष्ट्रीय-रसद-दिग्गजानां आकर्षणे अपि सहायता भविष्यति |.
नीतिस्तरस्य सीमापार-ई-वाणिज्यस्य, रसद-उद्योगस्य च सर्वकारस्य समर्थनेन विदेशेषु द्रुत-वितरण-सेवानां विकासाय अपि उत्तमं वातावरणं निर्मितम् अस्ति करप्रोत्साहनं सीमाशुल्कनिष्कासनसुविधा च इत्यादीनां प्रासंगिकनीतीनां आरम्भः निगमव्ययस्य न्यूनीकरणे सहायकः भविष्यति तथा च विदेशेषु द्रुतवितरण-उद्योगस्य मानकीकृतं बृहत्-परिमाणं च विकासं प्रवर्धयिष्यति |.
संक्षेपेण, हेङ्ग्यु इन्वेस्टमेण्ट् यस्मिन् नूतने उत्पादकतानिवेशे केन्द्रितः अस्ति, सः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासस्य पूरकः अस्ति । द्वयोः मध्ये समन्वयः आर्थिकवृद्धौ सामाजिकप्रगतौ च नूतनं गतिं प्रविशति। उद्योगस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयितुं भविष्ये अधिकानि नवीनतानि, सफलतां च द्रष्टुं वयं प्रतीक्षामहे।