सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पेरिस-ओलम्पिक-माध्यम-पृष्ठपुटस्य लोकप्रियतायाः सीमापार-रसद-सेवानां विकासं दृष्ट्वा

पेरिस-ओलम्पिक-माध्यम-पृष्ठपुटस्य लोकप्रियतायाः सीमापार-रसद-सेवानां विकासं दृष्ट्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणे सीमापार-रसदसेवानां महत्त्वं वर्धमानं जातम् । विदेशेषु द्वारे द्वारे द्रुतवितरणं उदाहरणरूपेण गृह्यताम् एतत् न केवलं जनानां कृते विश्वस्य सर्वेभ्यः मालस्य प्राप्तेः सुविधां करोति, अपितु जनानां उपभोगप्रकारं जीवनाभ्यासं च किञ्चित्पर्यन्तं परिवर्तयति।

विदेशेषु द्रुतवितरणसेवानां उदयः आधुनिकप्रौद्योगिक्याः समर्थनात् अविभाज्यः अस्ति । कुशलं रसदनिरीक्षणप्रणाली उपभोक्तृभ्यः वास्तविकसमये संकुलानाम् परिवहनगतिशीलतां निरीक्षितुं शक्नोति, येन शॉपिङ्गं कुर्वन् सुरक्षायाः भावः वर्धते तस्मिन् एव काले बुद्धिमान् गोदामप्रबन्धनेन मालभण्डारस्य, क्रमणस्य च दक्षतायां सुधारः भवति, वितरणसमयः च लघुः भवति ।

उपभोक्तृणां कृते विदेशेषु द्वारे द्वारे द्रुतवितरणं अधिकविकल्पान् आनयति। फैशनवस्त्रं वा, नवीनं इलेक्ट्रॉनिकं उत्पादं वा, अद्वितीयं भोजनं वा, भवान् एतस्याः सेवायाः माध्यमेन सहजतया स्वगृहे प्रविष्टुं शक्नोति। एतेन जनानां भौतिकजीवनं बहु समृद्धं जातम्, उपभोगस्य विभिन्नस्तरस्य आवश्यकताः च पूरिताः ।

परन्तु विदेशेभ्यः द्वारे द्वारे द्रुतप्रसवः आव्हानैः विना नास्ति । परिवहनकाले भवन्तः संकुलस्य हानिः, क्षतिः च इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति । तदतिरिक्तं सीमापार-रसद-कार्येषु सम्बद्धाः सीमाशुल्क-प्रक्रियाः, कर-शुल्काः च उपभोक्तृणां कृते समस्यां जनयितुं शक्नुवन्ति ।

एतासां आव्हानानां सामना कर्तुं रसदकम्पनीनां सेवागुणवत्तायां निरन्तरं सुधारः करणीयः । विभिन्नेषु देशेषु सीमाशुल्कसहकार्यं सुदृढं कुर्वन्तु, सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनं कुर्वन्तु, अनावश्यकविलम्बं न्यूनीकरोतु च। तस्मिन् एव काले वयं संकुलसंरक्षणपरिहारयोः निवेशं वर्धयिष्यामः येन मालः सुरक्षिततया क्षतिं विना च गन्तव्यस्थानं प्रति वितरितः भवति इति सुनिश्चितं भवति।

अपरपक्षे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य स्वस्थविकासाय नीतीनां नियमानाञ्च सुधारः महत्त्वपूर्णः अस्ति । विपण्यव्यवस्थायाः नियमनार्थं उपभोक्तृअधिकारस्य रक्षणार्थं च सर्वकारेण स्पष्टनियमाः निर्मातव्याः।

पेरिस् ओलम्पिकक्रीडायाः मीडियापृष्ठपुटस्य लोकप्रियतायाः आधारेण वयं अन्तर्राष्ट्रीयवस्तूनाम् आदानप्रदानस्य आकर्षणं प्रभावं च दृष्टवन्तः। एतादृशस्य संचारस्य महत्त्वपूर्णवाहकः इति नाम्ना विदेशेषु द्वारे द्वारे द्रुतवितरणं तस्य भविष्यस्य विकासस्य कृते प्रतीक्षां कर्तुं योग्यम् अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन जनानां जीवने अधिकानि सुविधानि आश्चर्यं च आनयिष्यति इति मम विश्वासः।