समाचारं
समाचारं
Home> उद्योग समाचार> नवीन उत्पादकता अन्तर्गत एक्सप्रेस डिलिवरी एवं होम फर्निशिंग उद्योग का एकीकृत विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गृहसाजसज्जा-उद्योगं उदाहरणरूपेण गृहीत्वा चीन-प्रणाली-द्वार-विण्डोज-सम्मेलनस्य आयोजनेन गृह-साज-सज्जा-क्षेत्रे नूतनाः प्रवृत्तयः प्रदर्शिताः । गृहस्य महत्त्वपूर्णः भागः इति नाम्ना द्वारेषु खिडकीषु च गुणवत्तायां डिजाइनं च निरन्तरं उन्नयनं क्रियते । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानां द्वारेषु खिडकीषु च अधिकविकल्पान् प्रदाति। उपभोक्तारः व्यक्तिगत-उच्च-गुणवत्ता-आवश्यकतानां पूर्तये विदेशीय-उच्च-स्तरीय-द्वार-खिडकी-उत्पादानाम् आदेशं सहजतया कर्तुं शक्नुवन्ति ।
तस्मिन् एव काले विदेशेषु द्वारे द्वारे द्रुतवितरणेन द्वार-जालक-उद्योगे अपि स्पर्धा प्रवर्धिता अस्ति । यदा विदेशेषु उत्पादानाम् प्रतिस्पर्धात्मकदबावस्य सामना भवति तदा घरेलुकम्पनीभ्यः नवीनतायाः गतिं त्वरयितुं उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम् अर्हति एतेन न केवलं घरेलुद्वार-खिडकी-उद्योगे प्रौद्योगिकी-प्रगतिः प्रवर्धते, अपितु कम्पनीः ब्राण्ड्-निर्माणे, विपण्य-प्रचारे च अधिकं ध्यानं दातुं प्रेरयति
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां प्रभावः द्वार-खिडकी-उद्योगस्य आपूर्तिशृङ्खलायां अपि अभवत् । कुशलः द्रुतरसदः कच्चामालस्य समये आपूर्तिं समाप्तपदार्थानाम् द्रुतवितरणं च सुनिश्चितं कर्तुं शक्नोति, सूचीव्ययस्य न्यूनीकरणं कर्तुं, उत्पादनदक्षतायां सुधारं कर्तुं च शक्नोति अपि च, विदेशेषु एक्स्प्रेस्-वितरणस्य माध्यमेन कम्पनयः अन्तर्राष्ट्रीय-उन्नत-उत्पादन-प्रौद्योगिकीम्, प्रबन्धन-अनुभवं च अधिकसुलभतया प्राप्तुं शक्नुवन्ति, येन तेषां प्रतिस्पर्धां अधिकं वर्धते
परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति, अपि च तस्य समक्षं केषाञ्चन आव्हानानां सामना भवति । यथा सीमाशुल्कनिरीक्षणं, शुल्कनीतिः, रसदव्ययः इत्यादयः विषयाः । सीमाशुल्कनिरीक्षणस्य कठोरतायाः कारणेन एक्सप्रेस्-सङ्कुलानाम् विलम्बः वा जब्धः वा भवितुम् अर्हति, येन उपभोक्तृभ्यः असुविधा भवति । शुल्कनीतिषु परिवर्तनेन विदेशीयवस्तूनाम् मूल्यं, विपण्यप्रतिस्पर्धा च अपि प्रभाविता भविष्यति । तदतिरिक्तं रसदव्ययस्य अधिकतायाः कारणेन केषाञ्चन विदेशीयवस्तूनाम् मूल्यं उच्चं भवति, येन घरेलुविपण्ये तेषां आकर्षणं दुर्बलं जातम् ।
एतासां आव्हानानां सामना कर्तुं एक्स्प्रेस् डिलिवरी कम्पनीनां, तत्सम्बद्धानां उद्योगानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । एक्स्प्रेस् डिलिवरी कम्पनीभिः सीमाशुल्कनिष्कासनदक्षतां सुधारयितुम्, रसदमार्गान् अनुकूलितुं, परिचालनव्ययस्य न्यूनीकरणाय च सीमाशुल्कादिविभागैः सह सहकार्यं सुदृढं कर्तव्यम्। तस्मिन् एव काले उद्योगसङ्घः अधिकानि उचितनीतिनिर्माणार्थं सर्वकारं धक्कायितुं विदेशेषु द्रुतवितरणसेवानां स्वस्थविकासं प्रवर्धयितुं च समन्वयात्मकां भूमिकां निर्वहितुं शक्नुवन्ति।
संक्षेपेण, गृहसज्जा-आदि-उद्योगैः सह विदेशेषु द्रुत-वितरणस्य एकीकरणेन विकासेन च अवसराः, आव्हानानि च आनिताः |. यदा सर्वे पक्षाः सक्रियरूपेण प्रतिक्रियां ददति तदा एव ते स्वलाभाय पूर्णं क्रीडां दातुं शक्नुवन्ति तथा च उद्योगस्य निरन्तरप्रगतिं विकासं च प्रवर्धयितुं शक्नुवन्ति।